OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 12, 2015

13/08/2015


मम कुदुम्बं ललित मोदितः  धनं न स्वीक्रितम् -सुषमा

ललित मोदी विवादेषु कोङ्ग्रस्समदलं  प्रतिरोध्य विदेशकार्य सचिवा - सुषमा स्वराज स्वस्य त्यागपत्रं प्रतीक्ष्य सभायां कोलाहलं  कुर्वन् कोङ्ग्रस दलं प्रतिरोधे पातयित्वा बन्धितवती . कोन्ग्रस्स्दलः तस्यै: नीति निषेधं कुर्वन्ति इति सुषम अवदत्  यु पी ए दलनिकुञ्जेषु वर्षचतुष्टयम् अधिकारे आसीनः कोङ्ग्रस दल:  मोदिनं प्रति कमपि अन्वेषणम् कृतो  वा?

अलीराजपुरं मण्डलं हरिताक्रान्तः 

 भोपाल :
अल्पा वृष्टि: च सिंचनं सुविधानाम् अभावेन युक्तं आदिवासी बहुलम् अलीराजपुरं मण्डलं मुख्यमंत्री श्री शिवराज सिंह चौहान: विकासस्य सुदृढ़म् आधारं प्रदानस्य अभूतपूर्वा योजना अकरोत्। मण्डलं वार्षिकं पञ्चञ्चशत् सहस्रं हेक्टेयर सिंचनं दीयमाना माँ नर्मदा लिंक अलीराजपुरम् उद्वहनं सिंचनं




 परियोजनाया: भूमि: पूजनं मुख्यमंत्री गुरुवासरे त्रयोदश अगस्त मासे करिष्यन्ति। नर्मदा घाटी विकासं प्राधिकरणेन निर्मिता क्रियमाणा अस्यै महत्वाकांक्षी परियोजनायै द्वयशीति: उत्तरं पञ्चशतं कोटि: अशीति: लक्षं रुप्यकाणां स्वीकृति: शासनं दत्तवान्।

भौगोलिकं स्थिते: कारणात् सि\चनात् वंचितम् अंचलेषु नर्मदाया: जलं प्रेषणस्य मुख्यमंत्रिण: कार्यं योजनाया: फलस्वरूपम् अलीराजपुरं मण्डलम् एषा उपलब्धि: अमिलत्। परियोजनाया: माध्यमेन मण्डले नर्मदा हथिनी नद्या: संगमं स्थलस्य समीपे रोलीग्रामस्य समीपात् दश क्यूमेक्स नर्मदा जलं 240 मीटर यावत् उद्वहनं कारयिष्यते। षड्चत्वारिंशत् कि.मी. राईजिंग मेन, विंशति: उत्तरम् एकशतं कि.मी. ग्रेविटी मेन च प्रायश: 346 कि.मी. माईनर, सब माईनर वितरणं प्रणाल्या उद्वहनं भूत्वा सार्ध द्वि हेक्टेयर क्षेत्रं यावत् कनेक्शन मिलितुं शक्ष्यते। इत: कृषक: ड्रिप च स्प्रिंकलर व्यवस्थया सिंचनं कर्तुं शक्ष्यन्ते। आदिवासी अंचलस्य एषा एतादृशी प्रथमा परियोजना अस्ति यत्र कृषकं स्वकीयं क्षेत्रं पर्यन्त पाईप इत्यनेन जलम् उपलब्धं भविष्यति। एतस्मात् पूर्वं चत्वारिंशत् हेक्टेयर पर्यन्तस्य क्षेत्रे कनेक्शन मिलति स्म। प्रथमं वारम् एनं क्षेत्रं पर्यन्तं नेतुं व्यवस्था कृता।

उल्लेखनीयं वर्तते यत् झाबुआ मण्डलात् पृथक् भूत्वा अष्ट अधिकं द्विसहस्रं वर्षे अस्तित्वे आगतम् अलीराजपुरं मण्डलस्य क्षेत्रफलस्य मुख्यं व्यवसायं कृषि: अस्ति। मण्डले कृषि: योग्यं रकबा प्रायश: एकं लक्षं पञ्चसप्तति: सहस्रं हेक्टेयर अस्ति। वर्तमाने कूपै:, लघु तड़ागै: आदिभि: षड्-त्रिंशत् सहस्रं हेक्टेयर एव सिंचितं भवति। परियोजना पूर्णा भूते सति मण्डलस्य सोंडवा, अलीराजपुरम्, जोबट, भाभरा एवं कट्ठीबाड़ा जनपदस्य षड्चत्वारिंशत् ग्रामान् सिंचनस्य लाभं मिलिष्यति। कृषका: वर्षे द्वि त: त्रीणि शस्यानाम् उत्पादनं नेतुं शक्ष्यन्ते। एवं परियोजनाया: पञ्चत्रिंशत् सहस्रं हेक्टेयर क्षमतया वार्षिकं सिंचनस्य रकबा पञ्चचपञ्चचाशत् सहस्रं हेक्टेयर यावत् वार्धिष्यते। ड्रिप/स्प्रिंकलर द्वारा जलम् उपयोगस्य दक्षता वर्धिष्यते च उत्तमम् उत्पादनं भविष्यति। नर्मदा घाटी विकासं प्राधिकरणं परियोजनां षड्-त्रिंशत् मासे पूर्णं करणस्य लक्ष्यं निर्धारितं कृतम्। मुख्यमंत्री मण्डलस्य झण्डाना नामकं स्थाने परियोजनाया: भूमि: पूजनस्य पश्चात् सोंडवायाम् आदिवासी कृषक: सम्मेलने अपि सम्मेलित: भविष्यन्ति।