OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 27, 2015

गृहं गृहं प्रति संस्स्कृतम्



गृहसम्पर्कयज्ञ: पूर्ण: अभवत् ।
गोश्रीपुरम् :-
 
 सेतु हिमाचलं भारते संस्कृतभारत्या आयोजिता "गृहं गृहं प्रति संस्स्कृतम् " इति योजना सम्पूर्ण: अभवत्। जनेषु संस्कृताभिमुख्य वर्धनाय एवेयं योजना

 केरेळ राज्यस्य मुख्य सचिव: उम्मन् चाण्डि पर्यन्ताः महात्मानः अपि संस्कृत अन्दोलने भागां स्वीकृतवन्तः। 

 "गृहं गृहं प्रति संस्स्कृतम् " इति य्योजनया भारते जना: संस्कृताभिमुखा: अभवन् ।  चीना आदि विदेशेषु अपि संस्कृतपठनम् अधुना प्राधान्येन कुर्वन्ति 
 

 योजनायां 60406  गृहेषु सम्पर्कं कृत्वा संस्कृतभारत्या: कार्यकर्तारा: संस्कृतभाषायाः महत्वम् बोधयितुं प्रयत्नं कृतवन्तः।
  
कविविष्णु नारायणन् नम्पूतिरि महोदयस्य गृहतः एव यज्ञस्य अस्य आरम्भः अभवत् । 

 चलनचित्र नाटक आचार्यौ  कावालं नारायनप्पणिक्कार्, नेटुमुटी वेणु आदयः भागं स्वीकृतवन्तौ

विष्णु नारायणन् नम्पूतिरि , उण्णिक्कृष्णः, प. नन्दकुमरः सुधीष् ओ.एस्



"गृहं गृहं प्रति संस्स्कृतम् " बालकाय लघुलेखां वितरति

उण्णिक्कृष्णः, नेटुमुटी वेणु, कावालं नारायणप्पणिक्कर