OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 27, 2015

अद्य श्रावणोत्सवः - कैरली जनानां महोत्सवः

Image result for onam imagesImage result for onam images

 

केरलराज्ये जाति- धर्म भेदं विना समृद्धियुक्तम्  'ओणम्' आचरन्ति । सर्वेष्वपि प्रदेशेषु  सामोदं भिन्नभिन्न कार्यक्रमैः क्रीडादिभिश्च अयमुत्सवः प्रचलति । बालिकाबालाः महाबलिराज्ञः आगमनमभिलक्ष्य  स्वस्वगृहाङ्कणेषु पुष्पकोष्टं  रचयन्ति। विदेशेषु यत्र यत्र कैरली जनाः सन्ति तत्र तत्र भेदभावं विना अयमुत्सवः स्वदेशे इव सोत्साहं समाचरन्ति। Image result for onam imagesश्रावण सग्धिः भवति आकर्षकः कार्यक्रमः। "स्वकीयम् विक्रीयापि सग्धिः भक्षयेत्" इति ।

  आपणिकं विना विक्रयः
स्विस्वर्लण्ड् = माबलेः भूमिः?
पुराणप्रसिद्धः महाबलिः नाम प्रजाक्षेमतत्परः चक्रवर्तिः प्रति वत्सरं प्रजान् द्रष्टुम् केरलान् आगच्छति इति विश्वासः।
 तस्य राज्ये चौर्यं वञ्चना आदि दोषाः नासीत् । तादृशः भूमिः इदानीम् अस्ति वा? स्विस्वर्लण्ड् राष्ट्रे चौर्यदि रहिताः विक्रयाः प्रचलन्ति ।

 श्रावणोत्सवः - कैरली जनानां महोत्सवः।