OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 17, 2015

संस्कृतभाषापठनाय श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये ओन्लैन् पाठनकार्यक्रमः


Image result for ssus
कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयेन संस्कृतभाषायाः प्रचाराय परिपोषणाय च नूतना काचित् पद्धतिः आविष्क्रियते यदनुसारेण ।अन्तर्जालद्वारा मुक्तरूपेण यः कोपि संस्कृतं पठितुं शक्यते। विश्वविद्यालयस्य उपकुलपतिः डा. एम् सि दिलीप् कुमारः वदति यद् आगामिनि जानुवरि मासे प्रारप्स्यमाणा पद्धतिरियं विश्वविद्यालयस्य संस्कृतप्रचारणप्रवर्त्तनानां मध्ये नूतनं पदक्षेपणं भवति.. संस्कृतप्रेमिणः सर्वेपि अस्य  फलभोक्तारः स्युः इति विश्वविद्यालय्रआधिकारिणाम् आशयः