OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 5, 2015

ज्ञानदानम् महत्तरम् कर्म - राष्ट्रपति:

http://www.uramamurthy.com/srkris1.jpgनव दिल्ली :
ज्ञानदानम्  महत्तरम् कर्म इति राष्ट्रपतिना प्रणब् मुखर्जिना अध्यापकानां धर्म ज्ञानदान एवसत्य धर्मादयः अनुशील्य  शिष्यस्य भाविजीवनम् प्रकशोन्मुखं करोति च
राष्ट्रसेवनतत्परता प्रतिज्ञाबद्धता दक्षता च शिष्याणां मनसि सन्निवेश्य जन्मभूमीं प्रति स्नेहः वर्धयितुम् अध्यापकाः प्रयतन्ते एतादृशकर्माणि अस्माभिः अङ्गीकरणीयानिअध्यापकानां वैशिष्ट्यं प्रत्याभिज्ञातुमवसरः भवितव्यम् इति च राष्ट्रपति: अवदत्। 
कृष्णं वन्दे जगद्गुरुम्
दानीम् किं कर्तव्यं इति चिन्तयित्वा मूढत्वे पतितं धनञ्जयं अत्माबोधवर्धनाय गीतामृतम् उपदिश्य उद्धरति श्रीकृष्णः तस्य परमात्मनः जन्मदिनं भरतस्य कोणे कोणे आघुष्यन्ते  केरळ राज्ये बालगोकुल संस्थया आयोजितायां  शोभायात्रायां  बालकः कृष्णः मार्गमध्ये क्रीडति