OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 22, 2015

 प्रधानमन्त्रिणः अयरलन्ट् पर्यटनम्
नव दिल्ली - सप्तम्बर् २३दिनांके प्रधानमन्त्री अयरलन्ट् सन्दर्शनार्थं गमिष्यति। पूर्वतन प्रधानमन्त्रिणा  श्रीमता जवाहर्लाल् नेह्रू महोदयेन १९५६वर्षे अयरलनट् सन्दर्शितम्। तत: परमिदानीमेव भारतप्रधानमन्त्रिणः सन्दर्शनम्।

  वर्त्ता प्रसारः प्रारभ्यते।  

कोच्ची - प्रारंभादेव समूहमध्ये तरड़्गमुत्पादयितुं जनम् T V संस्कृतभाषायां वार्त्ताविष्कारः अर्कुवन्।  चलचित्रनायकेन महता मोहनलाल वर्येण वार्त्तायाः वाचनं विधाय प्रसारणस्य उद्धाटनं विहितमासीत्। अक्टूबर्  मासस्य द्वितीय दिनाड़्कतः प्रतिदिनं  सायं पञ्चवादने जनसन्निधौ साक्षात्करिष्यति। देशीय वार्त्तावाचनाय प्रवाचकः श्री नितीष् गोपी, श्री शरत् मित्रन् ,श्रीहरिकृष्णन् ,

 मूल्यं मनुष्यात् अपि 

कोलम्बो-   केवलं त्रिंशत् रूप्यकाणां प्राप्तये युवक: स्वपत्नीं द्विवर्षीयशिशुं च समुद्रे प्राक्षिपत्। अनन्तरं स:  गेहमागत्य पत्न्या सम्पादितं धनं स्वीकृत्य गतवान् परं जना: तं गृहीतवन्त:। पत्नी रक्षां प्राप। शिशुः न लब्धः
 

•केन्द्रेण चिकित्सापर्यटनकल्याणसमिती रचयिष्यते


*
कुमारी अश्वती विजयन् , कुमारी अश्वती गोपिनाथ् , कुमारि आर्यालक्षी,  कुमारि निवेदिता सत्यन् प्रभृतयः सन्ति।  वार्त्तादलस्य नियन्त्रकः श्री सुधीष् ओ एस् भवति। सः अनन्तपुर्यां संस्कृतकलालयस्य ज्योतिषविभागस्य सहाचार्यः वर्त्तते । संस्कृतजगति केरलीयानां संरम्भोऽयं विजयमुपगच्छदिति संस्कृतकुतुकिनामाशंसनानि।

 

 पाप्पा-कास्ट्रो मेलनमभवत्  

हवान- क्यूबा सन्दर्शनपध्ये फ्रान्सिस् पापा फिडळकास्ट्रोः भवनं गतवान्।धर्मं ,समकालिक-
विषयान् चाधिकृत्य चर्चा
अभवत्।

 

•मोहनभागवतः नारक्षणविरोधी-राष्ट्रियस्वयंसेवकसंघः
•दिल्ल्यां केन्द्रीयचिकित्सालयेषु डेंगूरोगिभ्यः अतिरिक्तशय्याः