OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 4, 2015

 भारतीयाः सर्वे मम सोदरी सोदराः 
Image result for रक्षा बंधन:  कोल्क्कत्तायं रिक्षा वाहकं रक्षबन्धनं कृत्वा महिले सोदरम् अकुरुताम्

सर्वेषां भारतीय भाषाणां जननी संस्कृतभाषा एव

नव दिल्ली : र्वेषां भारतीय भाषाणां जननी संस्कृतभाषा एव अतः भाषायाः उन्नत्यै सर्वे प्रयत्नः करणीयः इति केन्द्र सांस्कारिक सचिवः महेश् शर्मा अवदत्  राष्ट्रिय संस्कृतसंस्थया आयोजिता संस्कृतसप्तहोत्सवस्य उद्घाटनं कृत्वा  भाषमाणः आसीत् सः
भारतेषु  1200 भाषाः सन्ति इति गणनायाः दत्तान्  उद्धृत्य कोविदाः वदन्तिप्रति 50 किलोमीट्टर् दूरे अपि भाषा: भिन्ना: किन्तु
भाषामातरं  संस्कृतं उपयोक्तुं सर्वेषां लज्जा  एव
किन्तु संस्कृत भाषायाः विकासाय मन्त्रालयः सर्वविध सहायः करिष्यति  इति महेश शर्मणा अवदत् एस् रामनुजम्, अनिल् डि सहस्रबुद्धे आदयाः अभाषयन् प्रमुखानाम्  संस्कृत पण्डितानाम् समादरणम् अपि अकरोत्अभिनेता मोहनलालस्य आमुखभाषणेन आरम्भमानः अमरवाणि नाम संस्कृतध्वनिमुद्रिकायाः प्रकाशनम् अपि साघोषं संपूर्णमभवत्