OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 1, 2015


डिजिटल् भारताय फेस्बुक् बि एस् एन् एल् च साहाय्यहस्तं प्रसारयतः।

नवदिल्ली - भारतानां ग्रामेषु डिजिटल्स्वाधीनतां संवर्धयितुं सामाजिकनेट्वर्क् श्रृङ्खला फेस्बुक् सर्वकारस्य दूरवाणीसंस्था बि एस् एन् एल् च परस्परसाहाय्यम् आविष्कुरुतः। १०० ग्रामेषु 'वै फै होट् ' स्थानानां सज्जीकरणमेव लक्ष्यम्। अस्यै पद्धत्यै फेस् बुकः प्रतिसंवत्सरं पञ्च कोटि रूप्यकाणि दास्यति। बि एस् एन् एलस्य " बान्ड् विड्त् " क्रयणम् अनेन साध्यमस्ति। ज्ञानसाङ्केतिकाधारविकसनसेवनदातारः क्वाड् सेन् , ट्रैमाक्स् इत्यादय अपि अस्मिन् संरंभे सहकरणं प्रदास्यन्ति।



शाश्वतीकानन्दस्वामिनः मरणे  पुनरन्वेषणम्।
अनन्तपुरी - भूतपूर्वस्य शिवगिरिमठाधिपतेः शाश्वतीकानन्दस्वामिनः दुरूहमरणे केरलगृहमन्त्रालयेन पुनरन्वेषणं विज्ञापितम्। नवीनप्रमाणानां सांगत्यं सर्वकारेण अवगतमित्यत एव पुनरन्वेषणप्रख्यापनमिति केरल राज्यस्य गृहमन्त्रिणा रमेश् चेन्नित्तलावर्येण सूचितम्। क्रैं ब्राञ्च् एस् पी के मधुः अन्वेषणस्य उत्तरदायित्वम् वहति।