OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 8, 2015

कश्मीरविकसनम्  - ८०,००० कोटिरूप्यकाणां पद्धत्या केन्द्रसर्वकारः ।

जम्मू - कश्मीरस्य विकसनाय केन्द्र सर्वकारः ८०,००० कोटि रूप्यकाणि दास्यति इति उद्घोषः । मौलिकसौकर्यविकसनं स्वास्थ्यमण्डलविकसनम्  इत्यादयः बृहत्यः विकसनपद्धत्यः एव प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण  उद्‌घोषितम् ।
जलोपप्लवे नष्टानां गृहाणां पुनर्निर्माणाय नष्टव्यवसायानां पुनःस्थापनाय च 7854 कोटि रूप्यकाणि अयच्छत् जलोपप्लवनियन्त्रणाय अपि व्यवस्थाः भविष्यन्ति | अत्यधिकं धनं मार्ग - राजमार्गविकसनाय एव 42,611 कोटिरूप्यकाणि| ऊर्जपद्धतीनां कृते 11708 कोटिरूप्यकाणि  दास्यति  । आरोग्याय 49,000 कोटिः तथा कार्षिकविकसनाय 529 कोटि: विनोदसञ्चाराय 2241 कोटिः च भवति । अभयार्थिनां पुनरधिवासाय सुरक्षायै च 5263 कोटि: दीयते । 450 मेगावाट् बग्रिम्हार् जलवैद्युत पद्धतेः द्वितीयघट्टस्य उद्घाटनं कश्मीरे कुर्वन् प्रधानमन्त्री एव विकसनपद्धतीः उदघोषयत् ।
 सुवचनम् 
 कर्तव्यो महदाश्रयः ।