OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 16, 2015

संगीतनृत्ते भारतीयचलच्चित्रसविशेषते।


कोच्ची - संगीतस्य नृत्तस्य च प्राधान्येन चलच्चित्रनिर्माणं भारतस्यैव सविशेषता इति प्रमुखः चलच्चित्रसंविधायकः श्यमबनगल्। कोच्चीनगरे All Lights India इति अन्ताराष्ट्र चलच्चित्रोत्सवस्य उद्घाटनं कुर्वन् अवदत्। विभिन्न भारतीयभाषाचलचित्रेषु संगीताय नृत्ताय च प्रधान्यं दीयते। एतत् संस्कृतनाटकानां स्वाधीनात् आर्जिता सविशेषता इति बनगल् वर्येणोक्तम्।

संस्कृतप्रशिक्षणम् - स्वागतसमितिः रूपीकृता
 
तोटुपुष़:-विश्वसंस्कृतप्रतिष्ठानस्य प्रशिक्षणशिबिरस्य स्वागतसंघः रूपीकृतः।17/11/15 दिनाङ्के कृष्णतीर्थमण्डपे भविष्यति कार्यक्रमः। पेरुव गीतामन्दिर् मठाधिपाः श्रीमद्वेदानन्दसरस्वतिस्वामिपादा: कार्यक्रमस्य उद्घाटनम्  कृतवन्त:
विश्वसंस्कृतप्रतिष्ठानस्य मुख्यकार्यदर्शी श्री वी.श्रीकुमारमहोदय: मुख्यभाषणमकरोत्।