OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 26, 2015

सर्वकारीयकर्मकराणां विरामदिनानि न्यूनीकुर्यात् - वेतनपरिष्करण -कम्मीशन्

  कोच्ची : सर्वकारीयकर्मकराणां विरामदिनानि न्यूनी कृत्य कर्मदिनानि वर्धनीयानि इति वेतनपरिष्करण कम्मीशनस्य अध्यक्षः जस्त्तिस् . रामचन्द्रन् नायर् महोदयः अवदत्

प्रवर्तिदिनेषु सङ्घटना प्रवर्त्तनानि निषिद्धानि भवन्तु । सर्वकारीय कर्मकाराणां कार्यक्षमतावर्धनमुद्धिश्य अयं  निदेशः। दलीय प्रवर्तनाय विरामदिनानि अथवा अवकाश दिनानि उपयोक्तव्यानि । अध्यापकाः दलीय प्रवर्तनात् विरक्ताः भवन्तु इति च सः अवदत्

निर्वाचनासन्दर्भेषु विरक्तानां सेवनानि उपयोक्तव्यानि इति च तेन निर्दिष्ठम्।

लोकसभासम्मेलनस्य अद्य प्रारम्भः।
नवदिल्ली - भारतलोकसभायाः शीतकालीनसम्मेलनम् अद्य प्रारभते।भरणसंविधानस्य अङ्गीकारस्य वार्षिकरूपेण सविशेषसम्मेलनं भवति शुक्रवासरे। तत्र भारतीयभरणसंविधानशिल्पिने डो. बि आर् अम्बद्करमहोदयाय आदरं प्रदर्शयिष्यति।