OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 28, 2015

 नीतिसंहितापरिवर्तनं न करिष्यति - प्रधानमन्त्री


नवदिल्ली - भारतस्य नीतिसंहितायाः परिवर्तनमधिकृत्य याकापि चिन्ता न वर्तत इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। तादृशी चिन्ता आत्महत्यापरा इति च सः अवदत्। भूरिपक्षस्य शासनात् समवायो भवति जनाधिपत्यस्य शक्तिःइति लोकसभायां संवृत्तायाः चर्चायाः प्रतिवचने मोदिवर्यः उक्तवान्। भारतसंविधानस्य आधारतत्त्वानि संरक्षिष्यति  इति अभिमतम् ऐककण्ठ्येन उत्तीर्णम्।


बासमतीधान्यस्य स्थानं  प्रयासं क्रियते
भोपाल:- मुख्यमंत्री श्री शिवराजसिंहचौहान: उक्तवान् यत् मध्यप्रदेशे उत्पादितं भूयमानं बासमती धान्यम् उत्तरप्रदेशम्, पंजाबम्, उत्तराखण्डम् आदय: प्रदेशेषु भूयमानं धान्यस्य समानं बासमती धान्यस्य स्थानं प्रदानस्य प्रयासं क्रियते। एतस्मै एपीडाया: समक्षं मध्यप्रदेशस्य पक्षं सुदृढ़तया स्थाप्यते। श्री चौहान: शाहगंजे अन्त्योदयं मेलापके उपस्थित: जन: समुदायं संबोधयन् आसीत्। स: उक्तवान् यत् प्रदेशे उत्पादितं भूयमानं धान्यं बासमती स्थानं मिलिते सति कृषकान् आर्थिकं लाभं मिलिष्यति। -mpinfo