OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 15, 2015

पारीसे भीकराक्रमणे भारतीया: सुरक्षिता : इति सुषमा स्वराजः
नवदेहली - पारीस् महानगरे जाते ऐ. स्.आक्रमणे न कोऽपि भारतीयः दुर्घटनाबद्धः इति विदेशकार्यमन्त्रिणी सुषमा---महाभागा अवदत्। तस्मिन् देशे भारतीया: सर्वे सुरक्षिताः इति तया स्पष्टीकृतम् । ट्विट्टर् द्वारा एव सुषमा वर्या इदमुक्तवती।
      गतदिने भीकराक्रमणवार्तायां समागतायां एव फ्रान्स्देशस्थभारतीयराजदूतेन सह दूरवाण्या सम्भाषणं जातमित्यपि तया ट्विट्टर् मध्ये सूचितम्। भारतीयेभ्यः साहायार्थं संपर्कसंख्याः उद्‌घाटिता: ।तथा सामूहिकमाध्यमद्वारा तैः सह सम्भाषणाय उद्यमः प्रचलति इति उपप्रधानमन्त्री मनीष प्रभातेन उक्तम् ।

पारीस् नगरे जनसंकुलेषु भिन्नभिन्नस्थानेषु युगपद् जाते स्फोटकविस्फोटनेन 150तः मारिता:। मृतसंख्या इतोऽपि अधिकं भविष्यतीति सूचना ।


लण्टने अम्बद्कर् स्मारकं बसवेश्वरप्रतिमा च मोदिना उद्घाटिते।

लण्टन् - लण्टन् महानगरे विद्यमानं बि अार् अम्बेद्कर् महोदयस्य स्मारकं प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितम्। १९२१- २२ काले लण्टन् स्कूल् आफ् इकणोमिक्स् इति संस्थायाम् अध्यय नं कुर्वन् अम्बद्करेण उषितं भवनमधुनास्मारकत्वेन परिवर्तितम्।
         लणटन् नगरे स्थापितं भारतीयतत्वचिन्तकस्य बसवेश्वरस्य नगरे स्थापिता प्रतिमा मोदिना अनाच्छादितम्। "माग्नाकार्टा"याः पूर्वमेव लोकाय जनाधिपत्यबोधं प्रदत्त: चिन्तकः  जनाधिपत्यविश्वासिनां प्रचोदकश्च आसीदयमिति मोदिना प्रकीर्तितम्।

 ॥ सुवचनानि ॥
त्रैलोक्ये दीपकः धर्मः ।