OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 10, 2015

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठ्याः उद्घाटनसभा-विविध दृश्यानि 

शारदा पत्रिकायाः संपादकाय श्री वसन्त अनन्त गाड्गिल् महोदयाय उत्तम संस्कृतपत्रकार पुरस्कारं सम्मानयति।
संनिधिः - अक्षरधाम्नःसाधु वर्यौ डा. साधु भद्रेशदासमहाराजः षट्-दर्शनाचार्यः साधु श्रुति प्रकाशदासमहाराजः, पद्मश्री आचार्य: डा रमाकान्तशुक्ल, डा बलदेवानन्द सागरः,डा संपदानन्द मिश्रः, प्रो. हिमांशु पोटा,  डा चन्द्रभूषण झा च ।

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठी - नवदिल्याम्।

नवदिल्ली- संस्कृतं संस्कारयति विश्वम् इत्युद्घोषयन् संस्कृतपत्रकार सङ्घ: बि. ए. पि. एस् स्वामिनारायणशोधसंसथा च संयुक्ततया आयोज्यमानः पञ्चम: राष्टियसंगोष्ठी अद्य दशवादने समारभत । पद्मश्री: आचार्य: डा. रमाकान्त शुक्लवर्यस्य अध्यक्ष्ये आरब्धमाने महामेलने संस्कृतलोकस्य प्रियभाजनं डा. बलदेवानन्दसागर: स्वागतं व्याहरत् । सारङ्गपुरस्य अक्षरधाम - शोधसंस्थायाः अध्यक्षः डा. साधु भद्रेशदास महोदयः मुख्यातिथितिः आसीत्। गन्धिनगरस्य आर्षसंशोधन केन्द्रस्य निदेशकः षड् - दर्शनाचार्य: साधु: श्रुति प्रकाशदास-महाराजः उद्घाटनभाषणमकरोत् । सारस्वतातिथ्ये लाल् बहादूर् राष्ट्रिय-संस्कृत विश्वविद्यालयस्य कुलपति: प्रो. रमेशकुमार पाण्डेय: अवर्तयत्  च। ११ दिने सायं सङ्गोष्ठी संपूर्णं भविष्यति। आभारतं विद्यमानाः संस्कृतपत्रकाराः दिन द्वयं यावत् अत्र भागभाजः भविष्यन्ति।

 पञ्चम्याः राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठ्याः समूह-चित्र-त्रयम् 
महिला पत्रकारिण्यः अक्षरधाम्नि

 अक्षरधाम्नः अध्यक्षः डा. साधु भद्रेशदास महाराजेन सह  संस्कृत पत्रकाराः

 संस्कृत-पत्रकाराः


केरले संस्कृत अक्कादमी आरन्भणीया
-डो बलदेवानन्दसागरः।
कोष़िक्कोट् - केरलराज्ये संस्कृत अक्कादमी आरम्भणीया इति सुप्रसिद्धः संस्कृतवार्ताप्रवाचकः डो. बलदेवानन्दसागरः निरदिशत्।केरलस्य सार्वजनिकशिक्षाविभागेन "संस्कृतं सांस्कृतिकनवोत्थानाय" इत्यस्मिन् विषये सञ्चालिते देशीयसंगोष्ठ्यां मुख्यप्रभाषणं कुर्वन्नासीत् सागरवर्यः।
इदानींतनकालीयं सांस्कृतिकापचयम् अपाकर्तुं संस्कृतशिक्षणम् अपेक्षणीयमिति तेनोक्तम्।

समाजे विद्यमानानां बहूनां धर्मच्युतीनां मूलहेतुः मानविकमूल्यानाम् अभावो भवति।मानविकमूल्यानां प्रचारः संरक्षणं च संस्कृतपठनेनैव सिद्ध्यति।संस्कृतेनैव संस्कृतिः इत्यतः संस्कृतभाषायै अक्काादमीसंस्थापनम् अनिवार्यम्।बलदेवानन्दवर्यः उद्घोषितवान्।
जिल्लापञ्चायत्त् समित्याः अध्यक्षः बाबू परश्शेरीवर्यः सम्मेलनस्य उद्घाटनं कृतवान्। डि डि ई डो गिरीष् चोलयिल् अध्यक्षस्थानमलंकृतवान्।
संस्कृतविभागस्य सविशेषाधिकारी (Special officer)डो. टि डि सुनीतीदेवी HSS प्रविश्या उपनिर्देशकः के गोकुलकृष्णः कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा के के गीताकुमारी केरल संस्कृत अध्यापक फेडरेषन् इति संस्थायाः मुख्यकार्यदर्शी टि के सन्तोष् कुमारः राज्याध्यक्षः वेेणु चोव्वल्लूर् इत्यादयः प्रभाषणमकुर्वन्।सम्मेलनान्ते कर्णभारम् इति संस्कृतनाटकस्य  रङ्गमञ्जे अवतरणमपि आयोजितम्।

झार्खण्ड् हरियाना राज्ययोः रेल्यानदुर्घटना -१५ मरणानि।

राञ्ची/पल्वार् - झार्खण्ड् राज्ये हरियानाराज्ये च संवृत्ते धूमयानदुर्घटनाद्वये १५ जनाः हताः।
झार्खण्डे राञ्चीनगरात् ७० कि मी दूरे भूर्कुण्टानिस्थानस् य समीपे पालकशून्ये समतलतरणे(level cross) धूम-कार् यानयोः संघट्टने १४ कार्यानयात्रिकाः मृताः। हरियानायां पल्वाल्प्रदेशे धूमयानयोः मिथः संघट्टने एकः यानचालकः मृतः।