OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 17, 2015

 पि एस् एल् वि विक्षेपणे विजयीभूता:

श्रीहरिक्कोतट्ट :   उपग्रहचतुष्टयेन सह पी एस् एल् वि सी 29 भ्रमण पथं प्राप्तवान् 550 किलो मीट्टर् दूरे सञ्चारपथे उपग्रहान् नीत्वा भूस्थिरपथेषु विक्षिप्तः


संस्कृतं भाषा इत्यर्थे- डा. बलदेवानन्दसागर: 
   


भीकरतां विरोद्धुम् इस्लामिकराष्ट्रसख्यसेना।

रियाद् - भीकरतां विरुद्ध्य युद्धं कर्तुं सौदी अरेब्याराष्ट्रस्य नेतृत्वे ३४ इस्लामिकराष्ट्राणां सख्यसेनां रूपवत्करोति। रियाद् नगरम् आस्थानत्वेन प्रवर्तनमारभ्यमाणे इस्लामिक् मिलिटरि अलयन्स् इत्याख्ये संघे पाकिस्तानः अपि अङ्गः अस्ति।
आतङ्कवादस्य आमूलनिर्माजनं सख्यसेनायाः लक्ष्यमिति सौदीयुवराजः रक्षामन्त्री च मुहम्मद् बिन् सल्मान् अवदत्।


 दिल्लीमुख्यमन्त्रिणः कार्यालयसमुच्चये सि बि ऐ आपातः; राजनैतिकमण्डलं प्रक्षुब्धम्।

दिल्ली - दिल्लीमुख्यमन्त्रिणः अरविन्द् केज्रिवाल् महोदयस्य कार्यालयसमुच्चये केन्द्रीय रहस्यान्वेषणसंस्थायाः CBI) आपातः। राजनैतिकप्रतिकारबुद्ध्या आयोजितं कर्म इत्यारोप्य प्रधानमन्त्रिणं नरेन्द्रमोदिनं केन्द्रसर्वकारं च केज्रिवाल् महाशयः अतिरूक्षेण व्यमर्शयत्।
किन्तु मुख्यमन्त्रिणः मुख्यकार्यदर्शिनः राजेन्द्रकुमारस्य कार्यालये तं लक्षीकृतं भ्रष्टाचारान्वेषणं पुरस्कृत्य एव अापात इति सि बि ऐ वृत्तैरुक्तम्। अस्मिन् विषये लोकसभा प्रक्षुब्धा जाता। राज्यसभायामपि कार्यक्रमाः स्तंभिताः अभवन्।