OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 18, 2015

अध्यापकसम्पुटः - १:४५ अनुपातः उच्चन्यायालयेन निरुद्धः।

कोच्ची - केरलेषु  आर्थिकोत्तेजित (aided) विद्यालयेषु अध्यापकनियुक्त्यर्थं १:४५ इति अध्यापक - विद्यार्थि अनुपातः पालनीयः इति सर्वकारव्यवस्था उच्चन्यायालयेन निरुद्धा। प्राथमिक शिक्षायै निम्नस्तरे (LP) १:३० ,उपरितरप्राथमिकस्तरे (UP) १:३५ इति केन्द्रीय शैक्षिकार्हतानियमस्य आधारे नियुक्तिः करणीयेति न्यायालयेनोक्तम्।
२०१५-१६ अध्ययनवर्षादारभ्य केरलसर्वकारेण आरब्धा अध्यापकसम्पुटव्यवस्था एव न्यायाधीशेन के विनोद् चन्द्रेण निरस्ता।

42 तमः जवहर्लाल् नेहरू राष्ट्रीय वैज्ञानिक -गणित -पारिस्थितिक प्रदर्शनम्- प्रचलन्नस्ति केरले

गोश्रीपुरं (कोच्चि ) प्रदर्शने अस्मिन् 211संख्यकानि प्रदर्शनवस्तूनि ,195 विद्यालयानां भागभाजित्वः 33राज्यानां केन्द्रशासितप्रदेशानां सहभागित्वं च अत्र वैशिष्ट्यम् । अतिरिक्ततया दशसङ्ख्यायाः विविध संस्थायाः प्रदर्षनोटजानि च अत्र विपुलतया सन्ति। छात्रेषु वैज्ञानिकं आभिमुख्यं वर्धयितुमुद्दिश्य क्रियमाणम् एतत् प्रदर्शनं 1972तमे आरब्धम् आसीत्। गतवर्षे चण्डीगर् देशे प्रदर्शनं आयोजितम् आसीत्। केरल सर्वकारस्य सहकारितया राष्ट्रिय शैक्षिक अनुसन्धान प्रशिक्षण-परिषदा एतत् प्रदर्शनम् आयोजितम्। केरले एरणाकुलं जिलायां मुवाट्टुपुषा  नाम प्रदेशे विद्यमानायाः निर्मला कलाशालायाः अङ्कणे दिसंबर मासस्य 22 दिनपर्यन्तं प्रदर्शनं दृष्टुम् अवकाशः अस्ति।