OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 5, 2015

केरलेषु संस्कृतप्रशिक्षणस्य सञ्चालनाय
१०१ संख्याकानां समितिः ।

इटुक्की - प्रशिक्षणस्य सुगमसंचालनाय 101 जनानां स्वागतसंघं रूपीकृत्य कार्याणि कुर्वन्त: सन्ति। धनसमाहरणस्य उद्घाटनं श्री कुम्मनं राजशेखरमहोदयेन कृतम्।प्रशिक्षणस्य प्रचरणाय दीपावली कुटुम्बसंगमे कुमारी सरस्वत्याः संस्कृतपरिचयः इति कार्यक्रम: जात: । प्रशिक्षणपूर्वशिबिराणि स्थानत्रये आयोजितमस्ति। जनपदे विद्यमान अद्ध्यापका: वैद्याः ,संस्कृतेन जीवनं कुर्वन्तः इतरमेखलासु विद्यमानाः अपि स्वकीयं कार्यमिति मत्वा प्रशिक्षणस्य साहाय्यं कुर्वन्तः सन्ति।


महाप्रलयः - चेन्नै नगरं पृथक्कृतं;
साहाय्यहस्ताः प्रसरन्ति।
 
चेन्नै - तमिल्नाडुराज्ये संवृत्तायां घोरवृष्ट्यां राजधानी चेन्नैनगरेण सहितानि ५ जनपदानि जलोपप्लवे आमग्नानि।३०० अधिकं जनाः मृताः । विद्युच्छक्तिः स्थगिता। जनजीवनं निश्चलमभूत्। राजमार्गेण सहिताः सर्वे वीथयः जले निमग्नाः अभवन्। राजधानी चेन्नै नगरं पृथक्कृतमभवत्। राष्ट्रस्य विविधभागेभ्यः साहाय्यानि लभन्ते। प्रधानमन्त्री नरेन्द्रमोदी प्रलयमण्डलं सन्दर्श्य १०००कोटिरूप्यकाणां साहाय्यं प्रख्यापितवान्।