OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 6, 2015

दिल्ल्यां लष्कर् आक्रमणात् भीतिः- आरक्षकाः

न्यूदिल्ली- दिल्ली नगरेषु जननिबिडेषु कोणेषु प्रधान व्यक्तीनां परितः च आक्रमणाय लष्कर् तोयिबया पद्धतिराविष्कृता इति आरक्षकाणां सूचना दुजान, उकाष इति नामकं नेतारं पूर्वमेव नियुक्तः च एते एतावत्पर्यन्तं काश्मीर देशेषु आतङ्कवादप्रवर्तनेषु निरताः आस्ताम् इति च वदन्ति आरक्षकाः 

 

आतङ्कवादे  बालकानां नियुक्तिः

वाषिङ्टण्- स्वजनानां संख्या आक्रमणफ़लेन न्यूनमभवत् इति ञ्जात्वा IS दलेन दशवयस्काः बालकाः अपि स्वीयगणेषु युज्यन्ते।  इतःपर्यन्तं 23,000- 33,000- संख्यकाः आतङ्कवादिनः मृताः इति अमेरिक्कायाः प्रतिरोध सेनायाः उक्तिः सख्यदलैः आतङ्गवादिनं विरुध्य आक्रमणस्य शक्ति: अवर्धत इत्यस्मात् कारणादेतत् IS पक्षे नाशः अधिकः अभवत् इति अमेरिक्कायाः सैन्यस्य केन्द्रनिदेशकः केणल् पात्त् रैडर् अवदत् च


विषिञ्ञंपद्धतेः शुभारम्भः।
अनन्तपुरी - केरलराज्ये अन्ताराष्ट्रमहानौकापत्तनाय विषिञ्ञंप्रदेशे समुद्रतीरे ह्यः शिलास्थापनमकरोत्। विषिञ्ञं पद्धतिः इत्याख्यायमानायाः अस्याः निर्माणम् अदानीसङ्घः इति निर्माणसंस्थया क्रियते।
विषिञ्ञं प्रदेशवासिनां कृते तीरसमृद्धिः इति ३५ कोटिरूप्यकाणां पद्धतिरपि अदानीसङ्घस्य अध्यक्षेण गौतम् अदानीवर्येण विज्ञापिता। यदि अवस्था अनुकूला स्यात्तर्हि सहस्रदिनाभ्यन्तरे पत्तनस्य निर्माण पूर्तीकरिष्यति इति तेनोक्तम्।
केरलस्य मुख्यमन्त्री उम्मन् चाण्टि महोदयः स्तम्भदीपं प्रज्वाल्य पद्धतेरस्य उद्घाटनं निरवहत्। केन्द्रमन्त्री नितिन् गड्करी महाशयः शिलास्थापनफलकस्य अनावरणं कृतवान्।
कार्यक्रमेस्मिन् के बाबू , पि जे जोसफः, वि के इब्राहिम् कुञ् ,के पी मोहन:, वि एस् शिवकुमारः इत्येते मन्त्रिणः जनप्रतिनिधयः अन्ये च भागभागित्वं कृतवन्तः।