OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 28, 2016

संस्कृतस्य कृते नूतनं याचिका पत्रम् ।

संस्कृतस्य कृते नूतनं याचिकापत्रं प्रसिद्धीकृतम्। संस्कतानुरागिणः हस्ताक्षरं करणीयमिति वार्ता प्रवाचकः बलदेवानन्द सागरेण उक्तम्। याचिका दर्शनाय  Sanskrit Campaign नाम अत्र उपरि विद्यमाना MENU  दण्डे CLICK क्रियताम्।


संस्कृतस्य वेदाध्यनस्य च शक्तीकरणाय केन्द्रसर्वकारः।
नवदिल्ली > विद्यालय-कलालयतल  अनुसन्धानमण्डले च संस्कृतभाषायाः वेदानां च अध्यनं शक्तं कर्तुं केन्द्रसर्वकारस्य दशसंवत्सरात्मिका पद्धतिः। शास्त्र-साङ्केतिक-मानविकविषयेषु संस्कृतम् अध्ययनमाध्यमं कर्तुं निर्देशपूर्विकां मार्ग-रेखां मानवविभवशेषिमन्त्रालयाय समर्पयत्। राष्ट्रीय संस्कृत विद्यापीठस्य कुलपतेः एन् गोपालस्वामिवर्यस्य अध्यक्ष्यत्वे नियुक्ता समितिरेव मार्ग-रेखां सज्जीकृतवती। 
वेद-संस्कृताध्ययनाय सि.बि.एस्.सि वत् देशीयतले सविशेषां विद्याभ्याससमितिं रूपवत्कर्तुमेव प्रधानादेशः । सेन्ट्रल् बोर्ड आफ् वेद आन्ड् संस्कृत-सेक्कन्टरि एड्यूकेषन् इति स्यात् तस्याः नाम। 
२०१७ -१८ संवत्सरः संस्कृताध्ययनवर्षरूपेण आधोषयिष्यते। शास्त्रं गणितं सामाजिकशास्त्रं अर्थशास्त्रं एन्जिनीयरिंग् मानेज्मेन्ट् इत्येतान् विषयान् संस्कृतेन सह संयोज्य भारतीय वैज्ञानिकमण्डस्य शक्तीकरणमेव अस्याः मार्गरेखायाः आन्तरिकं लक्ष्यम्। 

कोच्ची मेट्रो पट्टिकायानस्य परीक्षणधावनम् विजयपथं प्राप्तम्।

कोच्ची > मुट्टंदेशो विद्यमानः चत्वरादारभ्य कलमशेरीपर्यन्तमासीत्‌ परीक्षणधावनम्। रेल्पन्थायाः उपरि कृतः प्रथमधावन मेवेदम् इति DMRC अवदत् । सायंकाले षट्वादने एव यात्रा आरब्धा मुट्टं यार्डतः अप्पोलोटयर्स् चतुष्पथपर्यन्तं दशकिलोमीट्टर् वेगमितः धावनमासीत्। मर्गस्य पार्श्वेषु जनाः तिष्ठन्तः आसन् । अस्मिन्वर्षों नवंबर् मासादारभ्य जनानां कृते धावनमारप्स्यते इति मुख्य उपदेष्टा इ.एम्. श्रीधरः अवदत्|

सेवननिवृत्ताः संस्कृताचार्याः समादृताः।

कोच्ची > केरळ- संस्कृताध्यापक-फेडरेषन् नामकस्य संघटनस्य एरणाकुलं जिल्लाघटकस्य आभिमुख्ये सेवननिवृत्तान् संस्कृताचार्यान् तथा कलालयाध्यापकरूपेण नियुक्तिं प्राप्तान् च विद्यालयाध्यापक-प्रतिभावर्यान् च समाद्रियत।
फेडरेषन् संस्थायाः राज्यस्तरीयार्थपतिः पि. पद्मनाभः आदरणमेलनस्य उद्घाटनमकरोत्। पदवीध्वंसनं , अध्यापक- छात्रानुपातः, सेवनानुकूल्यानां निरोधनम् इत्यादिविषयेषु अध्यापकानामाशङ्कां परिहर्तुम् ऐकमत्येन प्रयतितव्यमिति स उद्घोषयत्।
एरणाकुलं जिल्लासमित्यध्यक्षः तथा 'सम्प्रति वार्तायाः' मुख्यसम्पादकः च अय्यम्पुष़ हरिकुमारः आध्यक्ष्यमावहत्। विरामप्रायाः अध्यापकाः  नवपरम्परायै मार्गदीपाः भवन्तीति तेनोक्तम्।
अस्मिन् वर्षे विरम्यमानाः पि.एम् पुरुषोत्तमः, अार् प्रेमावती, पि.वि चिन्नम्मा, एम्. बेबिक्कुट्टी इत्येते गुरुवर्याः , डो. विश्वजा एस् नायर् , डो. भुवनेश्वरिकुञ्ञम्मा इत्येते कलालयाध्यापकपदप्राप्ताः युवप्रतिभाधनिकाः च समादृताः।
राज्यस्तरीयोपाध्यक्षौ पि. रती , एस् रविकुमारः तथा च अन्ये एम् एन् सानुः , एम् एन् प्रतापः प्रभृतयः च भाषणं कृतवन्तः।