OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 15, 2016

आरक्षणे पुनरीक्षणम् नास्ति। अनुवर्तमाना स्थिति: अनुवर्तिष्यते- जेट्ली।

नवदिल्ली > श्रमिक-शैक्षिक मण्डलेषु इदानीं अनुवर्तमाना आरक्षणस्थितिः अनुवर्तिष्यते इति केन्द्र वित्तमन्त्रिणा अरुण् जेट्ली महाभागेन उक्तम्। राज्यसभायां बि.एस्.पि सामाजिकानां प्रश्नानाम्  उत्तरं दत्वा सः प्रतिस्पन्दीकृतवान्। आरक्षणविषये परिवर्तनं रोधनं वा अधिकृत्य इत.पर्यन्तं कापि चर्चा न कृता सर्वकारेण इति केन्द्रमन्त्रिणा मुक्त्तार् अब्बास् नख्वी वर्येण च उक्तम्।

लोलातिलोलः काचः 

मेल्बण् > विश्वस्य लोलातिलोलः काचः (Lens) ओस्ट्रेलियायाः वैज्ञानिकैः अन्विष्य दृष्टः। केशात्‌ द्विसहस्रलघुतमः इति अस्य का चस्य वैशिष्ट्यः। 'नानो' विद्यायां नूतनान्दोलनंकर्तुं पर्याप्ता इयं विद्या।
ओस्ट्रेलियायाः राष्ट्रिय-विश्वविद्यालयस्य वैज्ञानिकस्य युरूयु लारि लु वर्यस्य नेतृत्वे कृतश्रमे एव नूतनं दर्शनम् । ६.३नानोमीट्टर् मितः अस्य वैशिष्ट्यः वृत्ताकारे परिवर्तयितुं शक्यते इत्येव। भाविनिकाले सङ्गणकयन्त्राणां दूरदर्शनानां च फलकम् निश्चयेन वक्री कर्तुं गोलीकर्तुं च शक्यते अस्माकं सैकर्याय इति आश्वासदायकः विषयः।