OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 17, 2016

क्वथिता वैतरणी इव ' पिके ' नदी
 पेरु >पुराणप्रतिपादिता वैतरणीनदी दृष्टा। पेरू राज्ये विद्यमाना पिके नामिका नदी ता दृशा भवति । क्वथिता अस्याः तापमानः नवति (९०) डिग्री सेल्ष्यस् पर्यन्तं भविष्यति। कर्ण-कर्णिकया श्रुतपरिचिता इयं नदी आन्ट्रो रुसो नामकेन पेरू देशीयेन एवI आमसोण् विपिनस्य समीपे एव प्रवहति एषा पिके। पुकल्पा नगरतः १७२ (द्विसप्तत्यधिकशतम्) किलोमीट्टर् दूरे एव अस्याः स्थानम् । नद्याः पञ्चाशत्‌ किलोमीट्टर् परिधौ जनावासः नास्ति। अत्युष्णजलम् इत्यनेन जलजीविनः अत्र न सन्ति। केवलं नव (९)किलोमीट्टर् दीर्घा इयं भौमोर्जेन एव एतादृशरीत्या तपति इति वैज्ञानिकानां मतम् । आमसोणस्य हस्तरेखा इव वर्तमाना पाषिट्ट् नद्याः सङ्गमेन इयं शन्ता भविष्यति।