OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 30, 2016

तेलुङ्कानायाः सामाजिकाः  प्रतिमासवेतने राष्ट्रपतेः उपरिI

हईद्राबाद् > स्वस्व वेतनं वर्धयितुं तेलुङ्कानायाः सामाजिकाः निश्चिताः शासनं ज्ञापितम् च। राष्ट्रपते: वतनात् द्वि गुणितं भवति तेषां वेतनं। ४१.६७ कोटि रुप्यकाणि एतस्य कृते अधिकतया आवश्यकानि। ९५०००तः २३०००० रुप्यकाणि भवति सामाजिकानां वेतनं चेत् भूतपूर्वानां ३०,००० रुप्यकाणि च। किन्तु भारतस्य राष्ट्रपतेः वेतनं १.५० लक्षं प्रधानमन्तिणः १.३५ लक्षं चI