OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 6, 2016

 कूप्यां एव जीव वायुः 

नव देल्ली> लोके विद्यमानेषु उत्तमः जीववायुः इत्युक्त्वा वैट्टली एयर् इति कूपीसंभृतः वायुः भारतस्य भूखण्टे अवतारितः।  दूषितेन अन्तरीक्षवायुना पीडितानि नगराणि एव तेषां लक्ष्यस्थानम्। विश्व-स्वास्थ्य-संस्थायाः श्रेणीकरणे वायूदूषणेन प्रथमस्थाने वर्तमानः देल्ली नगरः एव  तेषां लक्ष्यम्। 3 लिट्टर् 8 लिट्टर् कूप्पि एव इदनीम् लभते। क्रमानुसारं वायोः मूल्यः ₹ 1450, ₹ 2800 च। एकवारं श्वसनं कर्तुं ₹12.50 आवश्यकमिति। चीनायाम् जनैः ओन् लैन् द्वारा द्वादशसहस्रं कूपीवायुः स्वीकृताः आसन् ।