OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 13, 2016

 दुरन्तनिवारणनिधि: वर्धिता

नवदहली:>राष्ट्रस्य दुरन्तनिवारणनिधिः २०२० वर्ष पर्यन्तं ६१,००० कोटिं वर्धिता। लोकसभायां केन्द्रकृषिमन्त्रिणा राधामोहनसिंहेन एव वर्धनकार्यं ज्ञापितम्। राष्ट्रे इदानीं भक्ष्यसुरक्षानियमस्य समुचितं सञ्चालनं सर्वकारेण क्रियमाणमस्ति। अपि च दुरितमनुभवतोः महाराष्ट्रा-कर्णाटकराज्ययोः अधिकं भक्ष्यधान्यमपि केन्द्रसर्वकारेण  अङ्गीकृतमस्ति।

राष्ट्रपतिः वारणासी पुण्यपत्तने ।
    
 वारणासी >दिनद्वयस्य सन्दर्शनाय अद्य राष्ट्रपतिः प्रणाब् मुखर्जी वर्यः वारणासीं प्राप्नोति। वारणास्यां सः बनारस् हिन्दुविश्वविद्यालयं सन्दर्श्य छात्रान् अभिसंबोध्य प्रभाषणं करिष्यति।  श्व: प्रभाते वारणास्यां प्रचाल्यमाने अनुष्ठाने ' दशासमय् घट्‌ट्‌ गङ्‌गासमाप्त्याम् ' भागभाक्त्वं करिष्यति। अपि च काशी विश्वनाथमन्दिरदर्शनं राष्ट्रपतिना करिष्यति इति मण्डलीय वृत्तान्त-ज्ञापनाधिकारिणा सूचितम्।


क्रीडावार्ताः
होक्की क्रीडकेभ्यः  'अर्जुनपुरस्कारः'

           
  नवदहली> होक्की महिलासंघनेता ऋतु राणी, वि आर् रघुनाथः, धरं सिंह: प्रभृदिभ्यः क्रीडकेभ्यः अर्जुनपुरस्कारदानाय होक्की इंडिया केन्द्रकायिकमन्त्रालयं न्यवेदयत् । राष्ट्रस्य कायिकमण्डलं प्रति  दत्तस्य आजीवनयोगदानस्य कृते दीयमानाय ध्यान् चन्द् पुरस्काराय सिल्वनस् डोव्वुङस्य नाम एवं द्रोणाचार्यपुरस्काराय परिशीलकस्य सि के कुमारस्य नाम च होक्की इंडिया न्यवेदयत् ।