OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 8, 2016

 निर्वाचनम् - बाह्यनिरीक्षणं नियन्त्रितम् ।                   
अनन्तपुरी>  निर्वाचनप्रक्रियायाः साध्यमानेऽस्मिन् काले निर्वाचनसम्बन्धिकतया बाह्यनिरीक्षणम् अभिप्रायप्रकाशनं च नियन्त्रितं भवति। जनप्रतिनिधि-नियमस्य १२६(१) बि प्रमाणानुसारमेव नियन्त्रणम्। नियन्त्रणसम्बन्धं विज्ञापनं केन्द्रनिर्वाचनसमित्या कृतं वर्तते।

'संपूर्णं मद्यनिरोधनम्
 दशवर्षाणि आवश्यकानि किम्?' नितीष्‌ कुमारः

कोष़िक्कोड् (केरळम )> बीहार् राज्ये मद्यनिरोधनं पदपदानुसम्बन्धिकतया निरोधितुं निश्चितः आसीत् । किन्तु केवलं पञ्चदिनाभ्यन्तरे एव निरोधनं संपूर्णं जातम्। तस्य कारणं जनपक्षतः आनुकूल्यमेव इति  कोष़िक्कोड् मण्डले संवृत्ते यु डि एफ् दलस्य निर्वाचनयोगे बीहार् मुख्यसचिवेन नितीष्‌कुमारेण अभिप्रेतम्। अतः संपूर्णमद्यनिरोधनाय दशवर्षकालं प्रतीक्षा करणीया वा इति केरलसर्वकारः चिन्तयतु इति सः अवदत् ।संपूर्णमद्यनिरोधनविषये भा ज पा दलस्य अभिप्रायं प्रकटयतु इत्यपि तेन आह्वानं कृतम्‌ ।

 वस्त्रनिर्माणशालायाम् अग्निबाधा - त्रयः मृताः।

                     लुधियाना (पञ्जाब्) > लुधियानायां राहोण् मार्गे प्रवर्तमाने यन्त्रागारे ह्यः प्रभाते जातायाम् अग्निबाधायां महान् नष्टः। त्रयः कर्मकराः मृताः। संपूर्णतया अग्नौ दग्धानां मृतदेहानां प्रत्यभिज्ञानम् एतावता अशक्तं भवति। अग्निबाधायाः कारणं व्यक्तं न भवति। नगरसभायाः अग्निशमनविभागस्य ११ संघानां कठिनप्रयत्नेनैव अग्ने: शमनमभवत्।

कवि: रमेशपाण्डेय: कारदुर्घटनायां दिवंगत:।
 दुःखदघटना -संस्कृतभारत्या: मध्यभारतप्रान्तस्य सहसम्पर्कप्रमुख: "कालिदासो जने जने ..." गीतस्य रचयिता श्रीरमेशपाण्डेय: तस्य पुत्रश्च अद्य कारदुर्घटनायां दिवंगतौ ।