OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 19, 2016

गोध्राघटनायाः मुख्यसूत्रधारः गृहीतः। 

अहम्मदाबाद् > २००२तमे वर्षे गोध्रायां ५९ जनानां दारुणमरणानां कारणभूतस्य रेल् यानज्वालनस्य मुख्यसंयोजकः फरूख् भानः १४ संवत्सरानन्तरं  भीकरविरुद्धसंघेन गृहीतः। २००२तमवर्षे गुजरात् कलापस्य हेतुरासीत् गोध्रा घटना।
गोध्रा रेल् निस्थानस्य समीपं सबर्मति एक्प्रस् रेल्यानस्य एस्-६ वाहकं मृत्तैलमुपयुज्य आक्रमणकारिणः  प्रज्वालयन्तः आसन्। एतदुपकाराय मृत्तैलादिकस्य वाहक आसीत् फारूख् भानः इति ए टि एस् अधिकारिणः निगमनम्। किञ्च रेल्यानप्रज्वालनाय एषः  जनसञ्चयं प्रेरयति स्म।