OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 13, 2016

'करमन नदीं' शुद्धं कर्तुं विद्यालयछात्राः

अनन्तपुरी > नदीजल संरक्षणाय कटिबद्धाः विद्यालयछात्राः नदी संरक्षण प्रवर्तनानि आरब्धानि । केरळ राज्ये अनन्तपुर्याः समीपदेशे विद्यमाने कण्डमण् कटव् 'भविष्या' विद्यालयस्य छात्राः एव एते कुशला:। जूण् मासस्य पञ्चम दिने एते छात्राः परिस्थिति संरक्षणशपथं स्वीकृतवन्तः। विद्यालयस्य समीपे प्रवहन्तीं नदीरक्षणाय नद्याः पार्श्वयोः तृण- वेणु सस्यादीनी रोपितुमारब्धाः। एक किलोमीट्टरमितं दूरं उभयतः नद्याः संरक्षणं , जनानां उद्‌बोधनं च छात्राणां योजनायां वर्तते। विख्यातः परिस्थिति प्रवर्तकः राजशेखरयेशुदासः एव छात्राणां मार्गदर्शी । मथुर-वैगा नद्याः पुनरुज्जीवन प्रक्रियायाः नेता भवति एषः महानुभावः । भवतु - प्रकृति संरक्षणाय यावच्छक्यं तावत्‌ करिष्यामः।