OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 16, 2016

भारतीयविद्याभवने संस्कृतपठनवर्गः आरब्धः। 

 कोच्ची >भारतीयविद्याभवन् संस्थायाः कलाभारति नामके कोच्ची केन्द्रे संस्कृतपठनवर्गः आरब्धः। प्रोफेसर. अच्युतमेनोन् वर्यस्य नेतृत्वे प्रतिसप्ताहं दिनद्वये- सोममङ्गलवासरयोः - सायं पञ्चवादने कक्ष्या आरभ्यते। वयोभेदं विना संस्कृतपिपठिषूणां प्रवेशः अस्ति। सरलयारीत्या भाषां स्वायत्तीकर्तुं शक्यमाना ललिता पाठ्यपद्धतिरेव उपयुज्यते। संबन्धाय दूरवाणी - 0484- 2383451 , 9447179087.

विजयमल्या प्रख्यापितापराधी। 

मुम्बई >आर्थिक ऋणविषये राष्ट्रं त्यक्तः मदिराव्यापारी विजयमल्या सविशेषन्यायालयेन प्रख्यापितापराधिरूपेण प्रख्यापितः। ऐ डि बि ऐ बाङ्कात् स्वीकृतानां नवशतं कोटिरूप्यकाणं प्रत्यर्पणं न कृतमिति विषये एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः अभ्यर्थनाप्रकारेणैव न्यायालयस्य अयं क्रियाविधिः।
  इदानीं लण्टनम् अधिवसन्तं मल्यं गृहीतुं राष्ट्रान्तरान्वेषणसंघस्य इन्टर्पोल् इत्यस्य साहाय्यम् अर्थितं च।

 विद्यालयगणवस्त्रं विभिन्नं न स्यात्। 

अनन्तपुरी > एकस्मिन् विद्यालये विभिन्नदिनेषु विभिन्नं गणवेषं  धर्तुम् आगामीसंवत्सरादारभ्य अनुमतिं न दास्यतीति सार्वजनीनशैक्षिकनिर्देशिकायाः आदेशः। राज्यस्तरीय बालाधिकारसंस्थायाः निर्देशानुसारमेवायमादेशः।
  संवत्सरत्रयाभ्यन्तरे गणवेषस्य परिवर्तनं न साध्यम्।