OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 23, 2016

आणवसामग्रीवितरणसङ्‌घ: - पाकिस्थान् राष्ट्राय अपि आनुकूल्यम्।
  बीजिङ्‌ > आणवसामग्रीवितरणसङ्‌घे स्थानलब्धये भारतराष्ट्रवत् पाकिस्थान् राष्ट्राय अपि योग्यता अस्ति इति चैना। आणवनिर्व्यापननियमस्य लङ्‌घनं कृतम् इति कारणात् पाकिस्थानाय उपरोधः नावश्यक: ,पाकिस्थानस्य शास्त्रज्ञ: ए.क्यु.खान् एव अपराधि: , तस्मै पाकिस्थानधिकारिभिः दण्डनमपि दत्तम्।अस्याम् अवस्थायां तस्मै राष्ट्राय अपि स्थानाय योग्यता अस्तीति चैनाया: औद्योगिकपत्रिकायां ग्लोबल् टैम्स् मध्ये प्रसिद्धीकृते लेखने सूचितं वर्तते।

विद्यालयीययानेन सह स्वकार्यबस्यानापघातः - अष्टौ छात्रा: मृताः।  
मङ्‌गलापुरम्> कुन्तापुरायां विद्यालयीययानेन सह अपरं स्वकार्यबस्यानस्य अपघातेन डोण्बोस्को विद्यालयस्य अष्टौ छात्राः मृताः।षट्‌ छात्राणाम् अवस्था अतीव कठिना एव। विद्यालयीयवाहने १४ छात्रा: आसन्।

काश्मीरराज्यमपि सौदीवत् किम्...?।  
  श्रीनगर् > सामूहिकपरिसरेषु स्त्रीणामुपरि सम्भाव्यमानानाम् अधिक्षेपाणाम् आक्रमणानां च प्रतिरोधाय सौदी अरेब्याराष्ट्रे सर्वेष्वपि मण्डलेषु प्रत्येकं सुरक्षाक्रमीकरणानि दीयन्ते। याथास्थितिकमूल्यानि अनुवर्त्यमानं राष्ट्रमेव सौदी अरेब्या । तत्र दण्डनव्यवहारः अपि अन्येभ्यः राष्ट्रेभ्यः भिन्न एव। किन्तु भारतस्य जम्मुकाश्मीरराज्ये सौदी राष्ट्रवद् केषुचित् मण्डलेषु प्रत्येकं नियमादिकम् आरब्धं वर्तते। काश्मीरे स्त्रीणां कृते यात्रायै प्रत्येकं बस्यानसेवनमेव सर्वकारेण आरब्धम्। अप्रैल् १९तः इदं सेवनं स्त्रीणां कृते दीयमानमस्ति।

 लोके सर्वत्र योगदिनाघोषः। 
  चण्डिगड् > मानसिक-शारीरिकसान्त्वनं लब्धुं योगः अनिवार्यः इत्युद्घोषयन् द्वितीयम् अन्ताराष्ट्रयोगदिनं लोके सर्वत्र आघुष्टम्। लोकस्य विविधदेशेषु , भारतस्य सर्वेषु राज्येषु , विभिन्नप्रदेशेषु च लक्षशः जनाः योगदिनकार्यक्रमे भागभागित्वं कृतवन्तः।
   भारतस्य देशीययोगदिनाघोषः चण्डीगडे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटनं कृतवान्। योगशास्त्रमित्येतत् यस्यकस्यापि धार्मिकसंघटनस्य अनुष्ठानः आचारो वा नास्तीति प्रधानमन्त्रिणा उक्तम्। ऊर्जस्वलजीवनस्य शास्त्रं भवति योगः। अतः विवादाय न , सामान्यजनानामपि जीवनस्य अंशत्वेन भवितुं परिश्रमः आवश्यक इति तेनोक्तम्।
  तथा प्रमेहरोगस्य औषधरूपेण योगाभ्यासं परिवर्तयितुं योगाप्रवर्तकाः यतेयुः। व्ययं विना स्वास्थ्यनिगममार्गो भवति योगः। सामाजिक- आर्थिक भिन्नवत्करणं विना सर्वैः सम्यक् स्वीकर्तुं योग्यः आरोग्यसंरक्षणरीतिः भवति योगः । यथा जंगमदूरवाणी अस्माकं जीवनस्य अविभाज्यघटकः भूतः तथा योग अपि दैनंदिनचर्यायांम् अन्तर्भवितुं लाघवेन शक्यते। मोदिवर्येण संस्थापितम्।