OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 23, 2016

 संस्कृतस्य उत्कृष्ट सेवायै उत्तरप्रदेशस्य संस्कृतविद्वासः पुरस्कृताः।
 विश्वभारतीपुरस्कारः अभिराजराजेन्द्र-मिश्राय
लख्नौ > उत्तरप्रदेशस्य माननीयमुख्यमन्त्रिणा श्रीमता अखिलेशयादवेन तमे 23 जुलाई 2016 तमे दिनांके स्वकीये आवासे आयोजिते विद्वत्सम्मानसमारोहे संस्कृतविद्वासः पुरस्कृताः। उत्तर-प्रदेश-संस्कृत-संस्थान लखनऊ द्वारा 2015 वर्षस्य पुरस्कारेषु एकसहस्राधिक पंचलक्षात्मकः (5,10000 रूप्यकात्मकः) विश्वभारतीपुरस्कारः शिमलावास्तव्याय प्रोफ. अभिराजराजेन्द्र-मिश्राय प्रदत्तः। वाल्मीकिपुरस्कारः प्रयागवास्तव्याय प्रोफ. रहसविहारी द्विवेदिने प्रोफ. राधेश्याम चतुर्वेदिने च व्यास पुरस्कारः प्रदत्तः। प्रत्येकस्यराशिः एकसहस्राधिकद्विलक्षात्मकः (2,10000 रूप्यकात्मकः) भवति।
 इमे सर्वे पुरस्काराः संस्कृतस्य उत्कृष्ट सेवायै प्रदत्ताः वर्तन्ते।
अस्मिन्नेव दिने सायं 05 वादनवेलायां उत्तर-प्रदेश-संस्कृत-संस्थानपरिसरे विशेष- विविधपुरस्कारभाजां विदुषां कृते ग्रन्थलेखनक्षेत्रे पुरस्काराः प्रदत्ताः। संस्थाने आयोजितास्य पुरस्कारसमारोहस्य आध्यक्ष्यं संस्थानस्य अध्यक्षा डॉ. साधना मिश्रा कृतवती मुख्यातिथित्वं च प्रोफ. अभिराजराजेन्द्र मिश्रेण निव्यूढ़म्। प्रोफ. मीरा द्विवेदी, प्रोफ. वागीश शर्मा दिनकर,प्रोफ. जर्नादन प्रसाद पाण्डेय ‘‘मणि’’प्रोफ. बनमाली विश्वालः एते विद्वांसः विशिष्टपुरस्कारेण सत्कृताः। डा. प्रणव शर्मा च विशेषविशिष्ट पुरस्कारेण सभाजितः।
ग्रन्थलेखनक्षेत्रे सम्मानितानां विदुषां सूचिः
 पं. सत्यनारायण शास्त्री नामित पुरस्कार (बाणभट्ट)
 डॉ. राम नारायण द्विवेदी नामित पुरस्कार (पाणिनी/सायण)
वेद पण्डित पुरस्कारः प्रत्येकस्मै   सम्मानराशिः 5,1000 रूप्यकाणि।
1 श्री विवेक कुमार शर्मा 2 श्री दुर्गा प्रसाद गौतम 3 श्री वेद प्रकाश चतुर्वेदी 4 श्री रविन्द्र शर्मा वेद 5 श्री सर्वेश कुमार मिश्रा 6 श्री ज्योति स्वरूप तिवारी 7 श्री नितिन कुमार पाण्डेय 8 श्री विवेक पाठक 9 श्री तोयराज उपाध्याय 10 श्री श्याम शंकर द्विवेदी च समादृताः।