OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 14, 2016

रियो ओलिम्पिक्स् - भारतस्य ४x४०० मीट्टर् वनिता रिले सङ्घाङ्गाः प्रख्यापिताः।

नवदिल्ली > रियो ओलिम्पिक्स् स्पर्धायाः कृते भारतस्य ४x४०० रिले गणेषु वनिता अङ्गानां नाम प्रख्यापितः। टिन्टु लूक्क, अनिल्डा तोमस्  , जिस्ना मात्यु प्रभृतयः गणे अन्तर्भवन्ति । अनु राघवः परित्यक्ता च।

48 बालकर्मकराः मोचिताः।
हैदराबाद् > मैलार देवप्पल्ली देशस्थ मधुरक  निर्माणशालातः अष्ट चत्वारिंशत् (४८) बालिका बालकाः मोचिताः। दुरित पूर्णायाम् आवास व्यवस्थायां पीडिताः एते आरक्षकैः बालरक्षासंस्थया च रक्षिताः। तत्रत्येषु एकचत्वारिंशत् बालिकाः सप्तदशबालकाः च आसन्I तमिळ् नाट् आन्ध्रदेशीयाः भवन्ति एते। निर्माणशाला स्वामिनं विरुद्ध्य दण्डव्यवहारः स्वीकृतःI

 अरुणाचले राज्यपालेन भ्रष्टः सर्वकारः न्यायालयेन प्रत्यानीतः।
नवदिल्ली >अरुणाचलप्रदेशे षण्मासेभ्यः पूर्वं कोण्ग्रस्दलसर्वकारं स्थानभ्रष्टं कृतं राज्यपालस्य क्रियाविधिः सर्वोच्चन्यायालयेन निरस्तीकृतः। नबां तुक्कीवर्यस्य पूर्वभूतःं सर्वकारः न्यायालयेन पुनरवरोधितः। 
     उत्तराखण्डविषयस्य अनुवर्ततया केन्द्रसर्वकारं तथा भाजपादलं प्रति च लब्धमानः प्रत्याघातः भवति एतत्।

त्रिपुरायां मृत्तैलं न लभते
अगर्तला >त्रिपुरायां डीसल् पेट्रोल् तैलानां दौर्लभ्यः। असम् त्रिपुर सीमायां राजवीथी-४४ भग्नः इत्यतः लोरियानानि नागच्छन्ति। २०दिनैः प्रतिसन्धिः अनुवर्तते।