OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 17, 2016

राष्ट्रे कालवर्षः वेगेन समागतः । 
नवदहली > राष्ट्रे कालवर्षः पूर्वकालापेक्षया वेगेन समागतः इति केन्द्रकालावस्थानिरीक्षणकेन्द्रम्। राष्ट्रस्य समस्तमपि मण्डलं कालेऽस्मिन् वर्षेण अनुगृहीतः इति केन्द्रेण अभिप्रेतम्। कालेऽस्मिन् राष्ट्रे ४% अधिकः वर्षः लब्धः वर्तते। राजस्थानस्य पश्चिमभागेषु कच् मण्डले च विलम्बेनैव कालवर्ष: आरब्धः। तथापि वर्षाकालः अनुकूलतया एवेति केन्द्रेण उक्तम्।

गतिमानं तरणं कृत्वा टालगो
 आग्रा> राष्ट्रे वेगस्य विषये इतः आरभ्य टालगो रेलयानं पुरतः। प्रतिघण्डं १८० कि.मी दूरं टालगो रेलयानेन प्राप्तम्। इतः पूर्वं राष्ट्रस्य अतिवेगयानं गतिमान् एक्स्प्रेस् आसीत् । स्पानिष् सङ्‌घः एव टालगो यानस्य निर्माता। यानस्य द्वितीये परीक्षणसञ्चारे ३९ निमेषैः ८६ कि.मी दूरम् एकेन घण्डेन प्राप्तम् वर्तते। मथुरा-पालवाल् रेलमार्गेण आसीत् सञ्चारः। डीसल् इन्धनयन्त्रयुक्तेऽस्मिन् याने ९ भागाः (coach ) सन्ति। अलुमिनियम् उपयुज्य निर्मितस्य यानस्यास्य भारः अन्यानि यानान्यपेक्षया न्यूनः भवति । अत एव ऊर्जलाभोऽपि यानस्यास्य उपयोगेन शक्यते।
 
विवादप्रतिरूपाभिनेत्री पाकिस्तानदेशीया खन्डील् बलोच्ची हता।  
मुल्टान् > विवादप्रतिरूपाभिनेत्री खन्डील् बलोच्ची (२६ वयः) गोलिका प्रहारेण हता। स्वसोदरेणैव वधः कृतः वर्तते। दुरभिमानः एव वधस्य कारणमिति सूचना। बलोच्च्यायाः नग्नचलनचित्राणि फेस्बुक् सामूहिकमाध्यमेन प्रचरितानि आसन् । तेन सोदरः दुःखितः आसीत् । नग्नताप्रदर्शनेभ्यः सा प्रतिनिवर्तनीया इति सोदरेण अभ्यर्थितमासीत् ।किन्तु एतत् अवगणय्य पुनरपि प्रतिरूपाभिनयरङ्गे खन्डील् बलोच्या: प्रदर्शनानि आगतानि । एतदेव वधस्य प्रेरणा जाता इति पाक्माध्यमानि सूचयन्ति।