OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 5, 2016

  धाक्का आक्रमणम् - ऐ एस् योगदानं नास्तीति बङ्‌गलादेशसर्वकार:।
  धाक्का > भारतीयविद्यार्थिनीसहितानां विंशति जनानां वधाय कारणीभूते आतङ्गवादाक्रमणे इस्लामिक् स्टेट् (ऐ एस्) योगदानं नास्तीति विशदीकृत्य बङ्‌गलादेशसर्वकार:।बङ्‌गलादेशस्य आभ्यन्तरमन्त्रिणा आसाद् उस्मान् खान् महोदयेनैव एतदुक्तम्। बङ्‌गलादेशस्यैव आभ्यन्तरातङ्गवादिनः जमायत्तुल् मुजाहिदीन् बङ्‌गलादेश् इति संस्थायाः प्रवर्तकाः एव आक्रमणकारिणः इति सर्वकारस्य विशदीकरणम्। एवमेव पाकिस्तानस्य ऐ एस् ऐ इति गूढसंस्थायाः अपि दायित्वमस्तीति सूचनाः सन्ति।

 पाश्चात्यसिनेमासंविधायक: मैक्किल् चिमिनो दिवङ्गतः।
 लोस् आञ्चलस् > अमेरिकायाः विख्यातः चलनचित्रसंविधायकः ओस्कार् पुरस्कारजेता च मैक्किल् चिमिनो दिवङ्गतः। शनिवासरे स्वगृहे एव तस्य मृतदेहः दृष्टः वर्तते। मरणकारणं व्यक्तं न भवति। तस्य ७७ वयः आसीत्। १९७८ तमे वर्षे 'द डीर् हण्टर्' इति सिनेमायाः कृते ओस्कार् पुरस्कारः प्राप्तेन तेन अष्ट सिनेमा: सज्जीकृताः सन्ति। इट्टलीवंशीयः सः १९३९तमे वर्षे न्यूयोर्क् मध्ये लब्धजन्मा वर्तते । चित्रलेखने निपुणः चासीत् चिमिनो महोदयः।

 खुर्-आन् ग्रन्थं प्रति अवहेलनम् - ए ए पि नियमसभासामाजिकं प्रति अन्यायनिवेदनम्।
  नवदहली > पञ्चाबे मुस्लिम् भूरिपक्षप्रदेशे मलेर् कोट्ला मध्ये वर्गीयसंङ्घर्षाय प्रेरितः इति आक्षेपमुन्नीय दक्षिणदहली नियमसभासामाजिकं नरेष्‌ यादवं प्रति पञ्चाब् आरक्षकवृन्देन अन्यायनिवेदनम् स्वीकृतम्।अग्रिमवर्षे पञ्चाबराज्ये जायमाने नियमसभानिर्वाचने विजयाय राज्ये वर्गीयसंङ्घर्षम् उत्पादयितुं धर्मग्रन्थस्य खुरानस्य पुटानि विच्छिद्य मार्गेषु निक्षिप्तुं विजयकुमारनामकं युवकं प्रेरितवान् इत्येव अन्यायः। प्रदेशात् खुरानस्य पुटानि अपि लब्धानि। एतत्सम्बन्धे अन्याये बन्धितः विजयकुमारः नरेष् यादवस्य प्रेरणया एव दोषः आचरितः इति अवदत्I तदनुसृत्यैव आम् आदमी दलस्य सभासामाजिकं प्रति अन्यायनिवेदनं स्वीकृतं वर्तते।

विम्बिल्डण् - भारताय सानिया मिर्सा रोहन् बोप्पण्णः च पुरतो गच्छतः।
 लण्टन् > पादद्वयं पूर्तीकृते विम्बिल्डण् मध्ये भारतस्य सानिया मिर्सायाः रोहन् बोप्पण्णस्य च सङ्घौ प्री क्वार्टर् पादं प्रविष्टौ। किन्तु प्रतीक्षया द्वितीयपादे मत्सराय आगतः भारतस्य लियाण्टर् पेस् पोलण्टस्य मार्सिन् मट्‌कोव्स्कि दलं बहिर्गतम्।