OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 20, 2016

रजतशोभायां भारतम्।
रियो डि > ओलिम्पिक्स् मेलायां वनितानां पिच्छकन्दुकक्रीडायाः अन्तिमे चरणे भारतस्य पि वि सिन्धुवर्यायै रजतपतकम्। क्रीडात्रयपर्यन्तम् अनुवर्तिते अन्तिमे चरणे  स्पेयिन् देशीयां करोलिना मारिनां प्रति तृतीयायां क्रीडायां पराजयं प्राप्य द्वितीयस्थानं लब्धवती।




आनन्दसिन्धौ भारतम्।
कोच्ची >सुवर्णपतकं नष्टेभूतमपि पि वि सिन्धोः अभूतपूर्वविजये भारतीयाः आनन्दतुन्दिलाः वर्तन्ते। नानाकोणेभ्यः अभिनन्दनानि प्रवहन्ति।
    रियो ओलिम्पिक्स् मध्ये ह्यः प्रवृत्ते वनितानां पिच्छकन्दुकस्पर्धायाः - बाड्मिन्टन् - अत्यन्तं रोमाञ्चजनके अन्तिमचरणे तृतीयक्रीडा विनष्टा अपि विश्वस्य प्रथम स्थानीयां करोलिना मरीनां प्रति पराभवेन प्राप्तं  रजतपतकं सुवर्णशोभामतिक्रामति।
   पिच्छकन्दुकक्रीडायां प्राप्तपतका प्रथम वनिता भवति पि वि सिन्धू। तथा ओलम्पिक पतकप्राप्ता पञ्चमवनिता च। भारतस्य प्रधानमंत्री नरेन्द्रमोदी , राष्ट्रपतिः प्रणाब् कुमार् मुखर्जी, क्रिकेट इतिहासः सच्चिन् , अनेके राजनैतिकनेतारः, कायिकमण्डलप्रमुखाश्च अभिनन्दनानि प्रकाशितवन्तः।