OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 11, 2016

वार्षिकायः ६ लक्षात् न्यूनं चेत् केन्द्रसर्वकारस्य साहाय्यम् ।
  नवदहली > वार्षिकायः ६ लक्षात् न्यूनं चेत् गृहनिर्माणाय परिष्करणप्रवर्तनेभ्यः च केन्द्रसर्वकारस्य धनसाहाय्यम् । केवलं ६.५% वृद्ध्यनुपाते धनं लप्स्यते। नगरप्रदेशेषु जीवतां निर्धनानां कृते एव इदं साहाय्यम् । केन्द्रसर्वकारेण आयोजितां 'प्रधानमन्त्री आवासयोजना' पद्धतिम्‌ अनुसृत्यैव इदं साहाय्यम्। पद्धतेः प्रथमवार्षिकावलोकन वेलायामेव केन्द्रसर्वकारेण एतत् सूचितम्।' २०२२ अभ्यन्तरे सर्वेभ्यः गृहम्' इति पद्धतेः प्रथमसोपानमेव इयं योजना। एतावता लक्षाधिकैः जनैः एतस्य प्रयोजनं स्वीकृतम्।

 वैदेशिकधनसाहाय्यम् धर्मपरिवर्तनाय- केन्द्रसर्वकारः।
  नवदहली > विवादधर्मप्रभाषकस्य सकीर् नायिकस्य कृते लब्धं वैदेशिकं धनसाहाय्यं भारते धर्मपरिवर्तनाय उपयुज्यते इति केन्द्राभ्यन्तरमन्त्रालयः। कतिपयदिनेभ्यः पूर्वं राष्ट्रे धर्मस्पर्धायाः वर्धनात्मकरीत्या धर्मप्रभाषणम् अकरोत् इत्यारोप्य सकीर् नायिकम् उपरि अन्वेषणं प्रख्यापितमासीत्।  सकीर् नायिकस्य नेतृत्वे प्रवर्तमानस्य एन् जि ओ सङ्‌घस्य उपरि अन्वेषणं शक्तं करिष्यतीति केन्द्राभ्यन्तरमन्त्रालयेन प्रख्यापितम्।सकीर् नायिकस्य धर्मप्रभाषणानि राष्ट्रे धर्मस्पर्धायाः वर्धनकारणानि भवन्तीति संसूच्य गतदिने मुंबई आरक्षकवृन्देन अन्वेषणरेखाः समर्पिताः वर्तन्ते।

 आरन्मुला विमानालयः - पुनरपि परिस्थिति पठनाय केन्द्रानुमतिः। 
  नवदहली > केरलेषु आरन्मुला विमानालयनिर्माणाय पुनरपि परिस्थितिपठनं कर्तुं केन्द्रसर्वकारस्य अनुमतिः। के जि एस् सङ्‌घस्य आवेदनं परिगणय्य एव केन्द्रवनं-परिस्थितिमन्त्रालयः अनुमतिम् अयच्छत्। परिस्थितिमन्त्रालयस्य नियन्त्रणे प्रवर्तमानया विदग्धसमित्‍या एव आवेदनं परिगणितम्। विमानालयस्य आवश्यकतामधिकृत्य प्रदेशवासिनाम् अभिप्रायान्  क्रोडीकर्तुं समितिः निर्देशम् अयच्छत्। पूर्वतनसर्वकारेण दत्ता अनुमतिः केन कारणेन प्रतिनिवर्तिता इत्यपि समित्‍या पर्यालोचितम्।