OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 30, 2016

 वैद्यबिरुदप्रवेशनम् - एकीकृतशुल्कव्यव्यवस्था न युक्ता।
  तिरुवनन्तपुरम् > (केरलम्) > वैद्यबिरुदप्रवेशनाय  स्वाश्रयशैक्षिकसंस्थानाम् एकीकृतशुल्कव्यव्यवस्था इति निर्देशम् अङ्गीकर्तुं न शक्यते इति केरलसर्वकारः।एकीकृतशुल्कव्यव्यवस्था इति निर्देशः अप्रायोगिकः इति आरोग्यविभागसचिवया के के शैलजा महोदयया सूचितम्। किन्तु एकीकृतशुल्कव्यव्यवस्था अङ्गीक्रियते चेत् प्रवेशनस्य ५०% स्थानानि सर्वकारविभागाय दास्यतीति स्वाश्रयशैक्षिकसंस्थापक्षतः निर्देशः दत्तः अस्ति। किन्तु एतदङ्गीकर्तुं सर्वकारः सन्नद्धः नाभवत्। तथा च वैद्यबिरुदप्रवेशनं सम्बन्‍ध्य सर्वकार-स्वाश्रयशैक्षिकसंस्थयोः तर्कः अपरिहार्य इव वर्तते।

 ओलिम्पिक्स् पतकविजेतृभ्यः खेल् रत्न पुरस्काराः समर्पिताः। 
  नवदेहली > रियो ओलिम्पिक्स् २०१६ मध्ये भारतस्य अभिमानपात्रेभ्यः पि.वि सिन्धू , साक्षी मालिक् , दीपा कर्माकर् , जित्‍तु राय् इत्यादिभ्यः कायिकरत्नेभ्यः राष्ट्रं खेल्-रत्न पुरस्कारम् असमर्पयत्। देशीयकायिकदिनसम्बन्धतया नवदहल्यां संघटिते कायिकपुरस्कारदानयोगे राष्ट्रपतेः प्रणब् मुखर्जी महोदयात् एते पुरस्कारं स्वीकृतवन्तः। एतैः सह योगे १५ क्रीडकेभ्यः अर्जुनपुरस्कारः,६ परिशीलेकेभ्यः द्रोणाचार्यपुरस्कारः,त्रयाणां कृते ध्यान्चन्द्‌ पुरस्कारः च समर्पितः।