OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 9, 2016

विक्षेपणे विजयपथं प्राप्तम् 
भारतस्य इन् साट् 3डिआर् -ISRO
भारतस्य नूतनम् उपग्रहं भ्रमणपथं प्राप्तं- स्वाभिमानस्य निमिषः

 दिल्ली विधानसभाविशेषसत्राह्वानम्  उद्देश्यरहितम्  - अजयमाकनः
दिल्ली>दिल्लीप्रदेशस्य कांग्रेसदलाध्यक्षेण अजयमाकनेन पत्रं विलिख्य दिल्लीविधानसभाध्यक्षः अध्यर्थितः यत् यावत न्यायालयीयो निर्णयः नैवायाति तावत्  आपदलस्य विवादितप्रकरणेषु संलिप्तानां सांसदानां विधानसभासत्रे सहभागं मा भवेत्। अपि च तेनोक्तं  प्रथमोsयमवसरः यदा उद्देश्यं विहाय विधानसभाविशेषसत्राह्वानं क्रियते। दिल्ली प्रशासनम् आलोचयन् असौ अवदत यत् डेंगू चिकनगुनिया मलेरिया इत्येतादृशरोगप्रभाविते काले केजरीवालस्य अनुपस्थितिः  चिन्ताकरी  वर्तते ।

दिल्लीविश्वविद्यालये छात्रसंघनिर्वाचनेषु एन-एस-यू-आईएबीवीपी इत्यनयोर्मिथः संघर्षः
दिल्ली>श्वः नवदिल्ल्यां दिल्लीविश्वविद्यालयस्य छात्रसंघनिर्वाचने साफल्यमधिगन्तुम्  एकाजनसभासमायोजिता। यस्यां कॉग्रेसदलस्य अजयमाकनः मुकुलवासनिकः आस्करफर्नाडीजः एन-एस-यू-आई समवायस्य राष्ट्रियाध्यक्षा अम्रिताधवनः सज्जनकुमारश्च जनसभां सम्बोधितवन्तः। स्वीयसम्बोधने अजयमाकनेन केन्दप्ररशासनं कट्वालोचितम्।
सभायाः संयोजकः जगप्रवेशकुमारः समेषामाह्वानां कृतवान् यत् विश्वविद्यालयस्य निर्वाचनेषु भूरिसंख्यायां मतदानं कुर्वन्त्विति।

उच्चतरन्यायालयेन कठोरः आदेशः दत्तः
उच्चतरन्यायालयेन सुपरटेक संस्थां प्रति आदेशः दत्तः यत् भवन्तः जलसमाधीं स्वीकुर्वन्तु अथवा मरणं प्राप्नुवन्तु अस्माकं कः छेदः, गृहक्रेतृणां  (होम बायर्स) धनं प्रत्यर्पणीयमेव भवति-

नवदेहली>उच्चतमन्यायालयेन मंगलवासरे “रियल एस्टेड देवलपर सुपरटेक” इत्यस्य “नोएडा एक्सप्रेस-वे” मध्ये निर्मिते “एमेराल्ड कोर्ट” विषये कठोरः आदेशः दत्तः। 17 गृहक्रेतृभिः निवेशार्थं कृताधारभूतं धनंप्रत्यर्पयितुम् सन्धि व्यवस्ता हस्ताङ्गनसमये निर्माणाधिकारिभिः उक्ता आसीत् - सुपरटेकसंस्थाजनाः जलसमाधीं स्वीकुर्वन्तु अथवा मरणं प्राप्नुवन्तु परञ्च गृहाय निवेशकृतजनानां धनं तु प्रत्यर्पणीयमेव भवति।
उच्चतमन्यायालयेन किमर्थं कठोरदृष्टिः स्वीकृता ?
न्यायाधीशयोः दीपकमिश्रा-आदर्शकुमारगोयलयोः मार्गदर्शने संघटितसमितिजनैः उक्तम् - वयं भवतां आर्थिकी संस्थिति: विषये नास्तयस्माकं समस्या। कतिपयदिनेभ्यः प्रागैव गृहनिर्माणकर्तॄजनैः उक्तमासीत् यत् तेषां पार्श्वे बायर्स जनानां कृते प्रत्यर्पयितुं धनं नास्ति इति। सुपरटैक जनैः अपि उक्तमासीत् यत् भवनस्य कंस्ट्रक्शनकार्यं पूर्णं जातमस्ति।
सुपरटेक इत्यस्य 628 तः 274 गृहक्रेतारः  जनाः तत्समानामन्यां व्यवस्तां याचितवन्तः। 74 जनैः पुनः इन्वेस्टमेंट कृते व्यवस्थां कल्पयितुं याचनाकृता अस्ति। 108 जनैः धनतमप्रत्यर्पणस्य (रिफंड) कृते याचना कृतासीत्। न्यायाधीशैः सुपरटेक संस्थायाः अधिवक्तायाः कृते पृष्टं यत् धनं किमर्थं भवन्तः न प्रत्यर्पयन्ति। न्यायसमितिजनाः उक्तवन्तः चतुर्थसप्ताहाभ्यन्तरे 2015 तः इदानीं पर्यन्तं प्रिंसिपल अमाउंट मध्ये 10% अनुसारेण 17 वायर्स जनानां धनं प्रत्यर्पयन्तु इति।