OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 3, 2016

कर्मन्यासप्रतिषेधः आशास्यः किम्?
     अस्माकं राष्ट्रं प्रगतिपथात् व्यतिचालयितुं पर्याप्तः आसीत् ह्यस्तनः अखिलदेशीयकर्मन्यासप्रतिषेधः। कोटिशः रूप्यकाणां नष्ट एव राष्ट्राय अनेन सञ्जातः।
    प्रतिषेधाय सर्वेषाम् अधिकारः अस्ति। किन्तु सः राष्ट्रस्य अभिवृद्धिकर्मणां तालभङ्गं सृष्ट्वा न भवेत्। पुरोगमनचिन्तनानि वाचि इव कर्मणि च भवितुं सर्वैः राजनैतिकदलैः प्रयतितव्यः।
      विनष्टं प्रतापं प्रत्यानेतुं प्रयत्नः  एव  स्वतन्त्रतालब्धेः आरभ्य भारतीयजनतत्या अनुवर्तते। विभिन्नाः राजनैतिकविश्वासिनः विभिन्नाः धर्मानुयायिनः वा भवन्तु , क्रियमाणानि सकलानि प्रवर्तनानि राष्ट्रपुरोगतिं लक्ष्यीकृन्य भवितव्यानि।
    अतः एतादृशः कर्मन्यासः निरर्थकः निराकरणीयश्च इति बोद्धव्यः।