OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 13, 2016

प्रोफ. जि.गङ्गाधरन् नायर् आद्रियते।
कोच्ची> संस्कृतभाषापण्डितः विश्वसंस्कृतप्रतिष्ठानस्य भूतपूर्वाध्यक्षः प्रोफ. जि. गङ्गाधरन् नायर् वर्याय शिष्यसमूहस्य संस्कृतानुरागिणां च "सप्ततिप्रणामः"।कालटी संस्कृतविश्वविद्यालयस्य सिन्डिकेट् सदस्यः, सम्प्रतिवार्तायाः मुख्योपदेष्टारेषु अन्यतमः गङ्गाधरमहोदयः सप्ततिं प्रविशन्नस्ति! ओक्टोबर् द्वितीये दिने तृप्पूणित्तुरा लायं कूत्तम्पलाड्कणे विश्वसंस्कृतप्रतिष्ठानस्य तथा अमृतभारति विद्यापीठस्य च नेतृत्वे संस्कृताध्यापक-विद्यार्थिसंगमः भविष्यति। सांस्कृतिककार्यक्रमाश्च भविष्यन्ति।
       एतदर्थं वाष़ूर् आश्रममठाधिपतिनः प्रज्ञानन्दतीर्थपादस्वामिनः मुख्यरक्षाकर्तृत्वे १०१ संख्यात्मकः स्वागतसङ्घः रूपवत्कृतः।

तमिष् राज्यजनानां संरक्षणमुद्दिश्य कर्णाटक- मुख्यमन्त्रिणे जयललितायाः लेखम्।
चेन्नै > कर्णाटकराज्यस्य मुख्यमन्त्रिणे सिद्ध रामय्यायै लेखं प्रेषितवती। तमिष़जनाः वृथामर्दिताः भवन्तिन्ति इति तया आरोपितः। द्वयोः राज्य योः मुख्यमन्त्रिभ्यां सह केन्द्र-अभ्यन्त्र मन्त्री राजनाथ सिंहः दूरवाणी द्वारा चर्चामकरोतत् कावेरी नदीजल विषये कर्णाटक राज्ये आक्रमणानि जायमानानि सन्ति। तमिष़् राज्ये पञ्चीकृतयानानि अग्निसात्कुर्वन्ति। तमिष़् जनानां आपणेषु च आक्रमणमकुर्वन् । केन्द्रसर्वकारः संघर्षमण्डलेषु सेनां विन्यस्य सुस्थितये यत्नं कुर्वन्नस्ति।