OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 7, 2016

भारत-चीना बन्धः - मोदी षि चिन् पिङ् महोदयौ मिथः सन्धिः स्वीकृतौ।
 हाङ्चो> भारत-चीनाराष्ट्रयोः उभयकक्षी बन्धः समीचीन दिशायाम् आनेतुं ; राष्ट्रयोः स्वाभिमान-विषयाणि परस्परं बहुमनयन् पुरोगन्तुं धारणां स्वीकृतवन्तौ। जी . २० सम्मेलनस्य मध्ये लब्धायाम् अवकाशवेलायामेव तयोयोः विशेष-मेलनमभवत्। तस्मिन् कालांशे कृतायां चर्चायामेव  ईदृशा धारणा जाता इति चीनायाः नयतन्त्रज्ञः हुवा चुनियाङ्‌ महोदयः अवदत्। गोवायाम् आरब्स्यमानः ब्रिक्स् मेलने अपि एतस्याः अनुबन्धचर्चा भविष्यति। यू एन् मेलनस्यमध्येऽपि इयं चर्चा अनुवर्तिष्यते इति चुनियाङ्‌ महोदयेन उक्तम्।