OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 16, 2016

काश्मीर् सन्दर्शनम् आवश्यकमिति यू एन् मानवाधिकारसमितिः , नेति भारतम्। 

जनीव >जम्मु काश्मीरे इदानींतनसंघर्षस्थितेः पश्चात्तले तत्र सन्दर्शनाय अनुमतिः दातव्येति ऐक्यराष्ट्रमानवाधिकारसमित्याः निर्देशः भारतेन निरस्तः। काश्मीरे संघर्षः पाकिस्तानस्य सृष्टिरिति भारतेन प्रत्युदीरितम्।
        किन्तु पाकिस्तानस्य बलूचिस्ताने प्रचलितं मनुष्याधिकारलंघनं भारतेन समित्याम् उन्नीतम्। पाक् अधीने काश्मीरे जनाः महत्पारतन्त्र्यम् अनुभवन्तीति भारतेनोक्तम्। तथा च भारताधीनकाश्मीर इति पाकिस्तानस्य परामर्शमपि भारतं रूक्षया भाषया व्यमर्शयत्। काश्मीरः भारतस्य अविभाज्यघटक इति भारतेनोक्तम्।

सौम्यावधः - गोविन्दच्चामिनः मृत्युदण्डः निरुद्धः। 
नवदिल्ली > २०११तमे संवत्सरे रेल् याने अतिनिष्ठुरतया बलात्कारेण पीडितायाः अनन्तरं मृत्युं प्राप्तायाः सौम्यायाः हत्याविषये  अपराधिनः गोविन्दच्चामी इत्यस्य मृत्युदण्डः  सर्वोच्चन्यायालयेन निरुद्धः। बलात्कारापराधाय उच्चन्यायालयेन विहितः जीवनपर्यन्तं  कारागारवासः सर्वोच्चनीतिपीठेनापि साधूकृतः।
    अपराधारोपितेनैव हननं कृतमिति उपपादयितुं सर्वकाराभिभाषकेण न साधितमिति त्रयाङ्गनीतिपीठेन निरीक्षितम्।