OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 20, 2016


केरळेषु रयिल् गातागतः भग्नः।
कोल्लम् > करुनागप्पिल्ली रयिल् निस्थानस्य समीपे कल्लुकटवु परिसरे रात्रौ १२:३० वादने एव दुर्धटना। रासोर्वरकाणि वहत् यानमेव अपघाते पतितम्। गमनमार्गे रयिल् पट्टायां संभूतं छिद्रं दुर्घटनायाः कारणम् । 'पासञ्चर्' यानानां यात्रा अवसिता । केरळेषु रयिलस्य पट्टयां भग्नता दृश्यन्ते इति गतमासे जातापघातस्य कारणमन्विष्यमाणेन समितिना सूचितम् आसीत् ।

संयुक्तराष्ट्रमानवाधिकारपरिषदि भारतेन पाकिस्तानराष्ट्रं तर्जितम्। 
भारतेन संयुक्तराष्ट्रमानवाधिकारपरिषदि  आतंकवादप्रकरणम् उत्थापितम् । जम्मू-काश्मीरे आतंक्याक्रमणे अष्टादशसैन्यकर्मिणां वीरगतेरनन्तरं भारतेन अन्ताराष्ट्रियपरिवेशे आतंकवादं विरुद्ध्य (ज़ीरो टालरेंस) इति शून्यसहिष्णुता नीतेः क्रियान्वयनम् अभियाचितम्  । परिषदः त्रयस्त्रिंशततमे सत्रे भारतेन परिषदः अध्यर्थितः यत् पाकिस्तानः निजदेशात् जायमानानं आतंकिगतिविधीनां प्रवर्तम् अथ च आतंकवादिगुल्मानां समर्थनं न कुर्यादिति ।