OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 21, 2016

उरी मध्ये पुनरपि भीकराक्रमणम्‌- एकः सैनिकः दश भीकराश्च हताः। 
 श्रीनगर् > जम्मू-काश्मीरे उरी मण्डले भीकराक्रमणम्‌ अनुवर्तते। ह्यः सञ्जाते आक्रमणे एकः सैनिकः दश भीकराश्च हताः। लाच्चिपुरा प्रविश्यायां प्रवेष्टुम् उद्युक्तं भीकरसंघं भारतसेना प्रत्यरुधत् । संघे १५ भीकरा: आसन् इति सूचना अस्ति। तेषु सेना१० भीकरान् अवधीत्।, ५ च पलायनमकुर्वन्। नौगामिति अन्यस्मिन् प्रदेशे जाते संघर्षे एकः सैनिक: च हतः।

दशरूप्यकाणां नाणकम् उपयोगप्रदम् - आर् बि ऐ । 
नवदहली > दशरूप्यकाणां नाणकं भारते यत्र कुत्रापि उपयोक्तुं शक्यते इति आर् बि ऐ। नाणकमिदं स्वीकर्तुं विमुखतां प्रदर्शयतामुपरि दण्डनव्यवहारं स्वीकरिष्यति इत्यपि आर् बि ऐ वक्त्रा स्पष्टीकृतम्। दशरूप्यकाणां नाणकं निरोधितं भवतीति केषुचित् सामूहिकमाध्यमेषु वार्ता: प्रचलिताः आसन्। तत् दृष्ट्वा केचन आपणिकाः विविधेषु यानेषु कर्मकराः च एतत् नाणकं स्वीकर्तुं विमुखताम् अप्रदर्शयन्। अत एव रिसर्व् बाङ्क् पक्षतः नूतनविशदीकरणं दत्तं वर्तते। नाणकनिरोधनविषये न कोऽपि निर्णय: स्वीकृतः इति आर् बि ऐ वक्त्रा अल्पना किलावालेन सूचितम्। अपि च सामान्यजनाः कमपि सन्देहं विना नाणकस्यास्य उपयोगं कुर्वन्तु इति तेन उक्तम्।

केन्द्रसर्वकारं विमर्श्य राहुल्गान्धिः।
नवदहली > केन्द्रसर्वकारस्य विदेशनयान् तथा भीकरविरुद्धव्यवहारान् च विमर्श्य काण्ग्रस् उपाध्यक्षः राहुल्गान्धिः। मोदीसर्वकारस्य विदेशनयाः, आतङ्गवादप्रतिरोधव्यवहाराः च सम्पूर्णपराजयाः एवेति राहुल्गान्धिना उक्तम्। राष्ट्रसुरक्षायां सर्वकारस्य कापि श्रद्धा नास्तीति तेन उक्तम्। पठान्‌कोट् आक्रमणात्परमपि सञ्जाता सुरक्षा हानिमेव उरी आक्रमणं सूचयति इति राहुलेन प्रस्तावितम्।'तन्त्रप्रधानां काश्मीरसमस्यां प्रति मोदीसर्वकारेण श्रद्धा नैव दीयते, सामूहिकयोगनियन्त्रणमिव देशीयसुरक्षा सुकरा नैव भवतीति केन्द्रसर्वकारेण प्रत्यभिज्ञातव्यम्'- राहुलेन सूचितम्। अपि च एन् डी ए शासनकालेऽस्मिन् समये यु पि ए शासनकालादपेक्षया भीकराक्रमणादिकम् अधिकं भवतीति तेन अभिप्रेतम्।