OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 25, 2016

 RN2बलूचिस्तानतर्कः - पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घस्य शासनम्।
 जनीवा > बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि अनुवर्त्यन्ते चेत् पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घेन उपरोधः संस्थाप्यते इति सङ्‌घस्य उपाध्यक्षः रिसोर्ड् सर्नेकि। ए एन्‌ ऐ इति वार्तासङ्घं भाषमाणः आसीत् सः। पाश्चात्यसहकरणसङ्‌घस्य पाकिस्तानेन सह आर्थिक-राष्ट्रिय -उभयपक्षमण्डलेषु बान्धवः अस्ति। तथैव बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि प्रतिरोद्धुं प्रतिज्ञाबद्धः च भवति सङ्‌घः। अतः बलूचिस्ताने शान्तिं संस्थापयितुम् आवश्यकः व्यवहारः पाकिस्तानेन अवश्यं स्वीकरणीय एव इत्यपि सर्नेकि महोदयेन उक्तम्। अन्यथा पाकिस्तानस्योपरि आर्थिकसम्बन्धान् उपरोधान् अपि स्वीकरिष्यतीति तेन सूचितम्।

 RN3भारतेन सह निरुपाधिकचर्चायै पाकिस्तानं सन्नद्धम् - पाक् विदेशकार्योपदेष्टा।
  इस्लामाबाद् > काश्मीरविषयसहिताः सर्वा: अपि समस्या: परिहर्तुं निरुपाधिकचर्चायै वयं सन्नद्धाः इति पाक् प्रधानमन्त्रिणः विदेशकार्योपदेष्टा सर्ताज् असीसः। चर्चया सहैव समस्याः परिह्रियन्ते किन्तु काश्मीरसमस्यायाः परिहारं विना कापि चर्चा सम्पूर्णा न भविष्यतीति एकस्मिन् अभिमुखभाषणे तेन अभिप्रेतम्। ऐक्यराष्ट्रसभायाः अधिवेशने काश्मीरः तर्कबाधितप्रदेशः भवतीति अन्ताराष्ट्रसमूहेन अङ्‌गीकृतं भवति। समस्यापरिहाराय इदानीं भारतस्योपर्येव सम्मर्द: इत्यपि तेन अभिप्रेतम्।

 RN6तमिल्नाटु मध्ये 'अम्मा वैफै' सज्जीकरणम्।

चेन्नै > तमिल्नाटु मध्ये ५० स्थानेषु 'अम्मा वैफै' सज्जीकरणं करोति राज्यसर्वकारः। अन्तर्जालोपयोगाय निशुल्कव्यवस्थायाः सार्वत्रीकरणमेव वैफै सज्जीकरणस्य मुख्यं लक्ष्यम्। जलं, सिमेन्ट्, औषधं, भोजनालयः इत्यादिषु बहुषु विभागेषु 'अम्मा ' इति नाम्ना वस्तूनि उपलभ्यन्ते। इदानीम् अन्तर्जालसंविधानेषु अपि 'अम्मा 'इति नाम्नः प्रवेशनं जातम्। याननिस्थानानि, विनोदकेन्द्रणि, वाणिज्यकेन्द्राणि इत्यादिषु ५० केन्द्रेषु  वैफै संविधानं संस्थाप्यते। एतदर्थं १० कोटिरुप्यकाणि पद्धते: प्रथमपादे सर्वकारेण व्ययीक्रियन्ते, प्रतिवर्षं १.५ कोटि रुप्यकाणि पद्धतेरस्याः कृते दीयन्ते इत्यपि मुख्यमन्त्री जयललिता चेन्नै मध्ये अवदत्।

 RN4सैनिकनेतृभिः सह प्रधानमन्त्री चर्चामकरोत्।
  नवदहली > भारत-पाकिस्तानयोः मध्ये सङ्‌घर्षावस्थाया: समयेऽस्मिन् प्रधानमन्त्री नरेन्द्रमोदी स्थलसेना, नौसेना, व्योमसेना इत्यादीनां सेनानां नेतृभिः सह चर्चामकरोत्। भारतसीमायाः अधुनातनसुरक्षाकार्याणि तथा पाकिस्तानं प्रति सेनामण्डलात् प्रतिक्रिया कथं भवेत् इत्यादीनि कार्याणि चर्चायाम् आसन् इति सूचना अस्ति। देशीयसुरक्षाविभागस्य उपदेष्टा अजित् डोवलः च चर्चायां सन्निहितः आसीत्। तथापि सेनानेतृभिः सह प्रधानमन्त्रिणः मेलने कापि विशेषता नास्ति, तत्तु स्वाभाविकमेवेति प्रतिरोधमन्त्रालयेन सूचितम्।

RN5उरी भीकराक्रमणं काश्मीरे भारतस्यातिक्रमाणां प्रतिकरणम् - नवास् षेरीफ:।
  इस्लामाबाद् > प्रकोपनपरै: परामर्शै: सह पाक्प्रधानमन्त्री नवास् षेरीफ:। जम्मुकाश्मीरस्य उरीमण्डले जातं भीकराक्रमणं काश्मीरे भारतेन क्रियमाणानाम् अतिक्रमाणां प्रतिकरणं स्यादिति नवास् षेरीफ:। किमपि प्रमाणं विना पाकिस्तानं शत्रुस्थाने चित्रीकुर्वन्तं व्यवहारादिकं भारतेन त्याज्यम् इत्यपि सः अवदत्। काश्मीरेषु जातैः अक्रमैः बहूनां कृते बान्धवाः नष्टाः जाताः,तेषु कैश्चित् जनैः कृतं स्यात् आक्रमणम् इति नवास् षेरीफेण लण्टन् मध्ये अभिमुखवेलायाम् अवदत्। नवास् षेरीफेण उरी भीकराक्रमणं परोक्षतया अङ्‌गीक्रियमाणस्यास्य प्रतिकरणस्योपरि विश्वनेतृणां विमर्शनान्यपि आगतानि सन्ति।

२० लक्षपर्यन्तं जि एस् टि करग्रहणं नास्ति।  
             नवदहली > जि एस् टि करसम्प्रदाये परिधिः २० लक्षम् इति निश्चितम्। भारसेवनकरसमिते: प्रथमाधिवेशने एव निर्णयोऽयं स्वीकृतः। तथा च २० लक्षात् न्यूनं वार्षिकायं यानि स्थापनानि स्वीकुर्वन्ति, तानि जि एस् टि करग्रहणसीमायाः अधः भवन्ति। तथापि उत्तरपूर्वप्रान्तेषु केवलं १० लक्षमेव कररहिता अधः सीमा इत्यपि निश्चीयते।२० लक्षादुपरि सार्धैककोटिपर्यन्तं विक्रयणयः राज्यसर्वकारस्य कृते दीयेत। सार्धैककोटेः अधिकतया विक्रयणायः समागच्छति चेत् तत् करधनं द्वाभ्यां राज्यकेन्द्रसर्वकाराभ्यां मिलित्वा ग्रह्यते।