OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 22, 2016

  RN5 रेल्वे धनव्ययगणनपत्रिका अस्तंगता।
  नवदहली > ९२ वर्षेभ्यः पूर्वमारब्धं रेल्वे आयव्ययपत्रिकावतरणं केन्द्रसर्वकारेण समाप्यते। रेल्वे आयव्ययपत्रिका इतः आरभ्य सामूहिकाव्ययपत्रिकया सहैव समर्प्यते। तदर्थं केन्द्रमन्त्रिसभया अनुमतिः दत्ता। केन्द्र-आयव्ययपत्रिकावतरणं जनुवरिमासे कर्तुमपि धनमन्त्रालयेन अभ्यर्थितम्। अनेन नूतनार्थिकवर्षस्य कृते आवश्यकं सज्जीकरणादिकं कर्तुं समयः लप्स्यते इति धनमन्त्रालयः सूचयति। रेल्वे आयव्ययपत्रिकायाः केन्द्र-आयव्ययपत्रिकया सह अवतरणेन धनव्ययोऽपि न्यूनीकर्तुं शक्यते। ९२ वर्षेभ्यः पूर्वम् आङ्गलभरणादिकारिभिः एव द्वयोरपि आयव्ययपत्रिकयोः व्यतिरिक्तावतरणम् आरब्घम्।

RN6 क्रिकट्- एम्.एस्.के. प्रसाद: चयनसमिते: अध्यक्षः।

एम्.एस्.के प्रसादः
 मुम्बई > भारतस्य भूतपूर्वः क्रीडकः एम्.एस्.के प्रसादः देशीयक्रिकट्सङ्घचयनसमितेः अध्यक्षस्थानम् आरूढवान्। भारतस्य भूतपूर्वः द्वारकपालकबल्लकः भवति एम् एस् के प्रसादः। मुंबई मध्ये संवृत्ते बि सि सि ऐ वार्षिकयोगे एव प्रसादस्य चयनमभवत्। अधुनातनाध्यक्षस्य सन्दीप् पाटीलस्य स्थाने एव तस्य आरोहणम्। चयनसमित्‍यां पञ्च अङ्‌गाः सन्ति। कनिष्ठक्रीडकाणां चयनसमितेः अध्यक्षः वेङ्‌कटेष् प्रसादः भवति।

RN
DM 01झारखंडः अौद्यौगिक विकासस्य केन्द्रम् अस्ति - मुख्यमन्त्री
रांची> झारखंडः अौद्यौगिक विकासस्य केंद्रः अस्ति, अतः अत्र निवेश्य करोतु इति झारखंडस्य मुख्यमन्त्री रघुवर दासः अकथयत् । सः मंगलवासरे मुंबईनगरे झारखंड मोमेंटम नामधेये एकस्मिन् सम्मेलने प्रांतस्य विकासाय स्वेच्छां स्थापितवान्। अष्ट अौद्यौगिक समूहाः झारखंडे कार्यं कर्तुम् इच्छन्ति । कार्यक्रमेषु रघुवर दासेन सह झारखंडमंत्री सीपी सिंहः नीरा यादवः च अपि अासीत्।