OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 4, 2016

 नेताजी षुभास् चन्द्र वसु -“डिक्लासिफाइड्”सञ्चिका
Subhas Chandra  Boss
नव देहली- नेताजी सुभाषवर्यस्य “डिक्लासिफाइड्”सञ्चिकाभि ज्ञातं यत् भारतदेशेन् १९५३ तमे वर्षे इंडियन् नेशनल आर्मी(INA) एवञ्च “इंडियन इंडिपेंडेंस् लीग”(IIL) एतयोः निधिः पाकिस्तानेन सह् भागं कर्तुं अङ्गीकृतमासीत्। जवाहरलाल नेहरुमहोदयः पश्चिमबंगस्य तत्कालीनमुख्यमन्त्रिं प्रति पत्रं व्यलेखी-“वार्तालापेन अङ्गीकृतं यत् निधेः आवंटनं भारत-पाकयो २.१ अनुपातेन भवतु इति” सोमवासरे नेताजी सम्बन्धीनां २५ सञ्चिकानाम् “डिक्लासिफाईप्” कृतमासीत् पाकिस्तानस्य कृते निधि वंटनस्य वार्ताः नेहरुवर्यस्य पत्रेणेव ज्ञायते।

नेताजी महोदयस्य सङ्घटनानां(INAएवञ्चIIL)इत्येषां निधि पाकिस्तानाय दत्तं इति नेहरु महोदयस्य पत्रैः ज्ञायते।
नेहरुना पत्रमेतत् १९५३तमे वर्षे अक्टूबर मासस्य १८दिनाङ्के पश्चिमबंगस्य मुख्यमन्त्री बीसी राय कृते लिखितं। पत्रेस्मिन् नेहरुना वंग सर्वकारस्य पक्षतः प्रस्तावितस्य पत्रस्य उत्तरं दत्तमस्ति। प्रस्तावनानुसारं वंगसर्वकारेण नेताजी एवञ्च तेषां आजादहिन्दसर्वकारेण त्यक्तस्य निधिविषये केन्द्रसर्वकारः परीक्षणम् कुर्यात् इति उल्लिखितमस्ति

नेहरुवर्येण स्वटिप्पणीपत्रे किं लिखितमासीत्?
टिप्पणीपत्रानुसारं “सूदूर पूर्वदिशि अंतिम युद्धसमाप्त्यननतरं स्वर्ण-आभूषणादीनि अधिकारिणः बलात् ग्रहीतवन्तः। एतानि वस्तूनि दक्षिण-पूर्व एशियायाः देशेषु INA एवञ्च IIL सम्बन्धितानि आसन्।
सिंगापुर देशःअस्य कस्टोडियन आफ् प्रापर्टी(संपत्तेः संरक्षकः आसीत्) १९५० तमे वर्षे सिंगापुर सर्वकारेण संपत्तेः मूल्यतोलनम् कृतं।संपत्तेः मूल्यं १६३अधिक ४७ सहस्त्र १लक्षं “स्ट्रेट् डालर” इति आसीत्। “स्ट्रेट्डालर” नाम बिट्रेनदेशस्य “मलक्का स्ट्रेट्” इत्यस्योपरि स्वीकृतनिर्णयानुसारं करन्सी आसीत्।
पत्रे एतदपि उल्लिखितमासीत् यत् “पुनर्मूल्याङ्कनानुसारं सम्पत्तेः उचिताकलनं कठिनमिति”
पाकिस्तानेनसह सुदीर्घाचर्चा प्रचलिता।अन्ततोगत्वा एवं निश्चितं यत् सम्पत्तेः आवंटनं भारतपाकिस्तानयोः २.१ इति अनुपातेन भवतु इति।
यद्यपि निधिनिष्कासन प्रकरणं सम्पत्यनुसारं कस्टोडियन् सिंगापुरस्य “लेजिस्लेटिवकाउंसिल”मध्ये उपस्थापितमासीत्। एतदानुसारं कस्मै अपि जनाय संस्थायै वा निधेः दानस्याधिकारः नासीत्।
  विशेष वार्ता-
अभिषेक परगाँई
नवदेहली