OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 18, 2016

 पाकिस्थानेन स्वस्य भीकर-निर्माण-उद्योगशाला पिधानं करणीयम्;
  साह्यं कर्तुं भारतम् उद्युक्तमिति राज् नाथसिंहः।

चण्डीगढ्> पाकिस्थानेन स्वस्य भीकरवादोत्पादन उद्योगशाला पिधानं करणीयमिति केन्द्र आभ्यन्तरमन्त्री राज् नाथ् सिंहः अवदत्। भीकरान् विरुद्ध्य युद्धाय पाकिस्थानाय साह्यं कर्तुं भारतं उद्युक्तम् इति च सः महोदयः अवदत् । चाण्डीगढस्य एकस्मिन् उपवेशने भाषमाणः आसीत् सः।
पाकिस्थानाय भीकरवादानुकूलः नयः वर्तते। तेषां सुरक्षितस्थानमिव पाकिस्थानं विपुलीकरोति। लोकेषु पाकिस्थानं पृथक्करणीयम् इति च तेन उक्तम्।

वापुष़ा कृषकबालिका इति पुरस्कार: श्रद्धाम् अवाप।
 तोप्रांकुटी(केरळम्) > चेम्मण्णूर् विद्यालयस्य सप्तमकक्ष्यायां एका छात्रा अस्ति एषा समर्था बालिका। गृहे विद्यालये च कार्षिकसमृद्धेः हरितपाठान् अवगम्य एषा बालिका गृहं परित: उप अशीति: शाकानि शाकानि रोपणं कृत्वा परिपाल्य च राज्यस्तरीयस्य दक्षा कृषकबालिका अभवत्। जैवकीटनाशिनीनाम् उपयोगेन कीटान् दूरीकुर्वन्ति। व्रीहिः,कारवेल:,चिंचिडा ,भेंडि, वृन्ताक:, गाजर, सेम, मरीच:,गृञ्जन,पलाण्डू,रक्तभलं,आलु आदीनि शाकानि रोपयन्ति। एतत् विना न्यूकिल, चैनीस् पत्तागोपि, केयिल, लेरम्यूस, ब्रोकोलि आदि विदेशी शाकानि रोपणं अकरोत्। किलियारकण्डं   मन्नात्तरा तेक्केकुट्ट सजि महोदयस्य पुत्री अस्ति श्रद्धा।  इटुक्कि जनपथस्य कृषिकार्य उपनिर्देशिका आनसितोमस्, वात्तिक्कुटि कृषिकार्यालयाधिकारी एम.एच् षमीर् आदिनां प्रमुखाणां उत्तेजनेन  बालिकायाः शक्तिं अमिलत्।

भुवनेश्वरे आतुरालये महती अग्निबाधा - द्वाविंशति मरणानि।
भुवनेश्वर्> ओरीसाराज्ये भुवनेश्वरे इन्स्टिट्यूट् आफ् मेडिक्कल् सयन्सस् आन्ड् सम् इत्यस्मिन्  निजीये चिकित्सालये ह्यः सम्पन्नायां महदग्निबाधायां २२ जनाः मृताः। प्रस्तुतातुरालयस्य द्वितीयश्रेण्यां वर्तमाने डयालिसिस् विभागे आसीत् वह्निदुरन्तः।
     दुर्घटनाहेतुः न स्पष्टीकृतः। पञ्च अग्नि सुरक्षादलानि अचिरादेव आगत्य  अग्निं नियन्त्रणविधेयम् अकारयन्। चत्वारिंशत् जनाः दाहव्रणिताः समीपस्थं चिकित्सालयं प्रापयिताः।

 टि एम् उण्णिक्कृष्णन् नम्पूतिरिः शबरिगिर्यां मुख्यार्चकः।
शबरिगिरिः>अस्मिन् मण्डलकाले शबरिगिरि अय्यप्पदेवस्य मुख्यार्चकरूपेण पालक्काट् जनपदे ओट्टप्पालं चेर्पुलश्शेरी तेक्कुम्परम्पत्त् मन भवने टि एम् उण्णिक्कृष्णन् नम्पूतिरिः चितः। मालिकप्पुरं मन्दिरे तु कोट्टयं जनपदे चङ्ङनाश्शेरी वाष़प्पल्ली पुतुमन मनु नम्पूतिरिः च चितः।
     ह्यः प्रभाते उषःपूजानन्तरं संवृत्तेन दैवगतिनिर्णयेनैव स्थानद्वये अपि मुख्यपुरोहितौ नियुक्तौ। वृश्चिकमासस्य प्रथमदिनाङ्के द्वावपि स्थानारोहणं करिष्यतः।