OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 30, 2016

क्रिकट् - भारतस्य विजयः, परम्परा च।
विशाखपत्तनम्> न्यूसिलान्टं विरुद्ध्य पञ्चमी अन्तिमा  च स्पर्धा भारतानुकूला। न्यूसिलान्टं विरुद्ध्य नवत्यधिकशतानां धावनाङ्कानाम् उज्वलविजयः। पञ्चस्पर्धानां परम्परा ३-२ रीत्या भारताय प्राप्ता।
   स्पर्धायाः प्रथमचरणे कन्दुकताडनं लब्धेन भारतदलेन २६९ धावनाङ्काः प्राप्ताः। तदनन्तरं विजेतुं २७० धावनाङ्कानां लक्ष्यं प्राप्तुं कन्दुकताडनम् आरब्धवन्तः किवीदलक्रीडकाः सर्वे केवलं ७९ धावनाङ्कैः बहिर्गतवन्तः। षड् पर्यासेषु अष्टादश धावनाङ्कान् दत्वा भारतस्य पादचक्रगेन्दकः - लेग् स्पिन्नर्-अमित् मिश्रः पञ्च द्वारकाणि पातयित्वा वरिष्ठक्रीडकपदं प्राप्तवान्।