OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 19, 2016

सामाजिकवार्तामाध्यमेषु चीनां विरुद्ध्य सन्देशाः प्रचलन्ति।
 नवदेहली>भारतं विरुद्ध्य  पकिस्थानस्य अनुकूलतया च  चीनाराष्ट्रेण कृतं व्यवहारं दृष्ट्वा राष्ट्रभक्ताः भारतीयाः क्षोभितवन्तः। ते चीनां विरुद्ध्य रक्तरहित-संग्रामाय नवमाध्यमेषु अह्वानं कृतवन्तः। चीनया भारते बहूनि वस्तूनि विक्रीयन्ते । बालकानां क्रीडोपकरणानि, जंगमदूरवणी, वैद्युतोपकरणानि, वस्त्राणि, गृहोपकरणानि एतादृशानि असङ्ख्यानि वस्तूनि भारतस्य आर्थिक सम्पदं चीनां प्रति नयन्ति। द्विषष्टि (६२) लक्षं कोटिरुप्यकाणि अनेन मार्गेण भारतात् बहिः गच्छन्ति। अतः भारतीयाः वयं भारतीयोत्पन्नानां उपयोक्तारः भवन्तु इति च आदेशः कृतः वर्तते। अनेनमार्गेण भारतस्य आर्थिकोन्नतिः चीनायाः आर्थिकमण्डले अपचयः च भविष्यति इति अस्मिन् सन्देशे साविस्तरं प्रतिपादितम्।

पञ्चीकरण-संख्यां विना विहरन्ति भारवाहनानि।
कोच्ची> केरळेषु भारवाहनेषु पञ्चीकरणसंख्यां समीचीनतया द्रष्टुं न शाक्यते। केरलात् बहिः आगतेषु यानेषु संख्याफलकमपि दर्शनयोग्यं नास्ति। वाहनानां पृष्टभागे एव संख्याफलकमेव नास्ति। फलकमस्तिचेत् संख्यां द्रष्टुं न शाक्यते। केषाञ्चन यानानां संख्यायाः आवरणं कर्तुं अलङ्कारादिकम् आरचयन्ति। नूतन यानानि पञ्चीकरणोद्युक्तानि (For Registration)  इति आङ्गलपदमुपयुज्य मार्गेषु स्वतन्त्रतया डयन्ते। इमानि सर्वाण्यपि दुर्घटनानां हेतुः एव। पथिकान् अरक्षितान् कर्तुं एतानि पर्याप्तानि।  मानवानां जीवस्य मूल्यं तृणादपि न्यूनं इत्यनेन प्रदर्श्यते । पथि विद्यमानाः गतागत-नियन्त्रकाः आरक्षकाः अपि अस्मिन्  श्रद्धालवः न। राज्यान्तरादागतेभ्यः भारयानेभ्यः  एतादृशं अपथचालनं संभवतीति केचन चालकाः वदन्ति। बहुवारं एतदधिकृत्य सूचना पञ्चीकरणाधिकारीणां सकाशे दत्ता। किन्तु सर्वापि निष्फला।


स्वदेशान्तर्भागे विद्यमाना भीकरता रोधनीया - ब्रिक्स्।
गोवा>स्वकीयभूमौ विद्यमानं भीकरप्रवर्तनं प्रथमं रोधनीयमिति  ब्रिक्स् शिखरसम्मेलने सर्वेषां  राष्ट्राणां  युगपन्निर्देशः जातः। भीकरतां विरुद्ध्य भारतेन निर्दिष्टा समग्रसन्धिः ऐक्यराष्ट्रसभया प्रवृत्तिपथमानेतव्या इति सम्मेलनेन आदिष्टम्।
   गोवायां बनोलिम् प्रदेशे सम्पन्ने शिखरसम्मेलनानन्तरं पञ्च अङ्गराष्ट्राणि संयुक्ततया प्रकाशिते प्रस्तावे भवत्ययं निर्देशः।
    भीकरतां निरोद्धुं तीक्ष्णः क्रियाविधिः आवश्यक इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना आदिष्टम्। पाकिस्थानं भीकरतायाः समष्टिविक्रेता  इति मोदिना विशेषितम्।

मोसूलनगरं प्रतिगृहीतुं इराखीयसेनया युद्ध आरब्धः।
बाग्दाद्>ऐ एस् भीकरेभ्यः मोसूल् नगरं स्वाधीनतां कर्तुं इराखीय सैन्यैः संग्रामः आरब्धः। इराख् देशे ऐ एस् संस्थायाः अन्तिमं शक्तिस्थानमस्ति मोसूल्। सैनिकक्रियाकलापस्य प्रथमपादे एव नवग्रामाणं मोचनम् अभवदिति सैन्याधिकारिभिः उक्तम्।
     संवत्सरद्वयात् पूर्वमेव ऐ एस् संस्थया मोसूलादिषु नगरेषु आधिपत्यं स्थापितम्। इराख् देशे द्वितीयं बृहत्तमं नगरमस्ति तैलक्षेत्रैः सम्पन्नं मोसूल्।