OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 6, 2016

आर् बि ऐ संस्थया धनमूल्यानि न्यूनीकृतानि।
मुम्बई> रिसर्व् बेङ्क् संस्थायाः नवीनराज्यपालरूपेण ऊर्जित् पटेलस्य स्थानारोहणानन्तरं तेन प्रख्यापिते प्रथमे धन-ऋणनये आधारप्रमाणानि प्रतिशतं ०.२५ परिमितम् ऊनीकृतानि। यदि एनम् अपहारम् उपभोक्तृजनेभ्यः समर्पयितुं वाणिज्यवित्तकोशाः सिध्यन्ति तर्हि भवन- वाहन ऋणानां वृद्धिरपि न्यूनीभविष्यति।
    वाणिज्यबेङ्कानां कृते रिसर्व् बेङ्केन दीयमानानां ऋणानां वृद्धिरूपं रिप्पोमूल्यमेव प्रतिशतं ६.५ इत्यस्मात् प्रतिशतं ६.२५ प्रमाणत्वेन न्यूनीकृतम्। तथा च वाणिज्यवित्तकोशानां निक्षेपाय रिसर्वबाङ्केन दीयमानं वृद्धिरूपं"रिवेर्स् रिप्पो" एतस्मिन् अनुपाते ऊनीभूय प्रतिशतं ५.७५ इत्यभवत्।